SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१ शब्दकौस्तुभडिलीवालावहितीसपा वितीयान्हिके. संयाऽव्ययसम्राधिकसंख्याः संस्पेये (अष्टा०सू०२-२-२५) । संस्पेयार्थया संख्यया अन्ययादयः समस्यन्ते, स बहुव्रीहिः । दशाना समीपे में वर्तन्ते ते उपदशाः । नव एकादश वेश्यर्थः । सामीप्यप्रा. धान्ये स्वव्ययीभाव इत्युक्तम् । उपविशाः । “बहुवीही संख्येये" (अष्टा० सू०५-४-७३) इति डन् । “ति(१)विंशतर्डिति'। आसन्नदशाः । अदर. दशाः । अधिकाशाः । द्वौ वा प्रयो वा वित्राः। वाऽर्थेऽयं समासः । ततश्च वैकल्पिको द्वौ त्रयश्चेति पञ्च अस्माच्छब्दादुपतिष्ठन्ते । अत एव बहुवचनम् । उक्तं च सैषा पञ्चाधिष्ठाना वागिति । कार्यान्वये हि विकल्पो न त्वेतच्छन्नजन्यबोधविषयत्वापीति भावः । त्रित्रिचतुराः। "च(२)तुरोऽचप्रकरणे त्र्युपाभ्यामुपसंख्यानम्" इत्यच् । द्विरावृत्ता वश दिवशाः । अत्र वृत्तौ द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्योच्यते । तनु द्वित्रा इत्यत्र पार्य, द्विदशा इत्यत्र सुजश्चान्यपदार्थ इति पूर्व पैव सिद्धम् । न च मत्वर्थे पूर्वयोगः अमत्वर्थार्थ चेदमिति वाच्यम् , प्राप्तोदकादिषु मत्वर्थ विनापि तत्स्वीकारात् । सत्यम् अन्यपदार्थप्रा. धान्ये पूर्वयोगः: इह तु वार्थसुजों न प्रधानम् । दिङ्नामान्यन्तराले (अष्टा सू०२-२-२६)। दिशो नामान्यन्तराले वाच्ये समस्यन्ते स बहुव्रीहिः । दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वा । "सर्वनाम्नो वृत्तिमा पुंवद्भावो वक्तव्यः" इति भाष्यम् । अत एव "ठक्छ सोच" (कावा०) इति वार्तिकस्योक्तिसम्भवः । यद्य. पि तत्र छसा साहचर्याद्भवतष्ठगेव गृह्यते इति "न कोपधायाः" (अष्टा० मु०६-३-३७) इति खुत्रे कैयटहरदत्ताभ्यामुक्तम् । युक्तं चैतत् । गन्ध्या चरति धावत्या चरतीति प्राग्वहतीये ठकि 'गान्त्रिकः 'धावन्तिकः' इति यथा स्यादुगान्तका वावकः' माभूदिति, तथापि भाज्यं दृष्ट्रा वार्ति. कहतोऽप्रवृत्तेः । अत एव हिं"एकतद्धिते च"(अष्टा सू०६-३-६२) इति सूत्रस्याप्युक्तिसम्भवो लभ्यते इति दिक् । भवन्मयः। सर्वकाम्यति । सर्वकमार्यः। सर्वप्रियः इत्यादिवृत्ती पूर्वभागतया प्रविष्टस्यैवा(३)यं | पुंषद्भावः, नत्वन्यस्थाः, "भसौ(४)पाद्वा" इति लिलाव । तेनाकचि एक. शेपवृत्तौ च न ।सर्षिका, सर्वाः। (१) इत्यनेन विशन्दस्य लोपः' इत्यस्य शेषः। ' (२) "युपाभ्यां चतुरोऽजिप्यते" इति कौमुदीपाठः । (३) "सर्वनाम्नो वृतिमा' इति भाष्योक्तः।। . . (४)"भोपाजामाद्वा" इति सूत्रे 'एषा'' इत्यनयो:समासघ टकत्वेऽपि पूर्वमागत्वेन तदप्रविष्टतया तदकरणेन निर्देशात् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy