________________
विधिशेषप्रकरणे बहुव्रीहिप्रकरणम्। प्रकृतिस्वरः । न च 'चित्रगुः' इत्यत्र उत्तरपदस्थाप्युपसर्जनसंज्ञार्थम. नेकग्रहणमिति वाच्यम् , प्रथमानिहि रत्वं विनाऽपि “प.कविभक्ति" (अष्टा०स०१-२-४४) इत्यनेन तत्सिद्धेः, प्रधानस्यान्यपदार्थस्य नाना. विभक्तियोगेऽपि वर्तिपदयोर्नित्यं प्रथमान्तत्वात् । न चैवं 'राजकुमारी पश्य' इत्यादावण्यतिप्रसङ्गः, तत्र द्वितीयाद्यन्तेनापि कुमारीशदेन वि. ग्रहाभ्युपगमात् ।
अन्यग्रहण किम् ? बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञा. येत । स्वपदार्थे हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्बाधते । असति त्वन्यग्रहणे 'कण्ठेकालः' इत्यादौ व्यधिकरणपदे बहूनां समुदाये च सावकाशं बहुव्रीहिं स्वपदार्थ इवान्यपदार्थेऽपि 'नीलोत्प. लं सरः' इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत । पदग्रहणं किम् ? ग्राहवती नदी । इह हि 'तत्र मा स्नासीत' इति वाक्याथों गम्यते । अर्थप्रहणं किम् ? यावता पदे पदान्तरस्थ वृत्त्यसम्मवादेव पदार्थे भ. विष्यति । सत्यम् । कृत्स्ने पदार्थे यथा स्यात् । अन्यथा 'चित्रगुः" इति षष्ठयर्थसम्बन्धमात्रपरं स्यात् । तथाच देवदत्तादिभिः सामानाधिक. रण्यं न स्यात् । ___समानाधिकरणानामेव बहुव्रीहिः, त्रिकतः शेषस्योकत्वात् । तेनेह न-पञ्चभिर्भुक्तमस्य । 'पञ्च भुकवन्तोऽस्य' इत्यादौ तु न भवत्यनभिधानात् । - अध्ययानां वाच्यः ॥ उच्चैर्मुखः। उच्चैःशब्दस्याधिकरणप्रधानत्वा. द्वैयधिकरण्याद्वचनमित्याहुः । त्रिकतः शेष इत्युक्तरीत्या प्रथमान्तस्या. पेक्षितत्वातस्य चेहापि सत्त्वाच्छक्यमकर्तुमिदं वचनम् । अत एव वा. क् च षच्च प्रिया यस्येति त्रिपदबहुधीही कृते अवान्तरद्वन्छो. ऽभ्युपगतः।
प्रादिभ्यो धातुजस्य बहुवहिर्वकव्यः, वा चोत्तरपदलोपः ॥ प्रपति. तपर्णः प्रपर्णः ।
नमोऽस्त्यर्थानां बहुवीहिर्वा चोत्तरपरलोपः ॥ अविद्यमानपुत्रःपुत्रः ।
मस्तिक्षीरादीनामुपसंस्थानमसुबन्तत्वात ॥ अव्ययत्वात्सिद्धम् । तथाहि । विभक्तिप्रतिरूपकत्वानिपातसंज्ञा, निपातोऽव्ययामेत्यय य. संक्षा । इह द्वा द्रोणी अर्द्धद्रोणश्च अर्द्धतृतीया द्रोणा इति व्यवाहियते तत्र अर्द्धः तृतीयो येषामिति बहुव्रीहिः। उदभूतावयवभेदः समुदाया समासार्थ इति बहुववनम । द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणे च लक्षणया वर्तते इति सामानाधिकरण्यम् ।