________________
२९९ शब्दकौस्तुमद्वितीयाध्यायद्वितीयपादे द्वितीयान्हिकेभ्युपगमात्सर्व सुस्थमित्युक्तम् । (१)ढरथोऽनड्वान् । उपहतपशू रु. द्रः। उद्धृतोदना स्थाली । चित्रगुः। वीरपुरुषको ग्रामः । प्रथमार्थे तु न भवति-वृष्ट देवे गतः। अनेकोक्तेबहूनामपि चित्राजरतीगुः । त. न्वीदीर्घाजङ्घः । इह प्रथमो न पुंवत् , उत्तरपदस्वाभावात् । द्वितीयो. ऽपि न, अ(२)पूर्वपदत्वात् । उत्तरपदे नित्यसमासस्य तु नायं विषय इत्युक्तम् । एतच्च केषाश्चिन्मतम् । परमार्थस्तु षाष्ठभाष्यादिपर्गलो. चनया नेह पूर्वपदमाक्षिप्यते। "आनङ् ऋतः" (अष्टा सु०६-३-२५) इत्यत्र यथा । इष्टसिद्धयनुरोधेन पूर्वपदं क्वचिदाक्षिप्यते न तु सर्वत्रति "ओजः सहोम्भः' (अष्टा सू०६-३-३) इति सुत्रे हरदत्सेनोक्तत्वाच्च । दोनोपान्त्यस्य पुंवदेव-चित्राजरद्गुरित्यादि । अत एव चित्राजरत्यो गावौ यस्येति विग्रहेऽप्येवमेव । अष्टसदृशप्रजामिति तु कर्मधारयो सरफ्दो द्वयोरेव बहु ३)वीहिः । अपि च परमस्वधर्मः। स्वशब्दस्य नि. रपेक्षपूर्वपदत्वाभावात्ततो धर्मशब्दः परो न तु केवलादिति नानिन् । कर्मधारयपूर्वपदे तु भवत्येवेति वक्ष्यते । किञ्च
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रण द्वयावृत्तौ न सिध्यति । अयं श्लोकः समर्थसूत्रे भाष्ये पठितः । सुष्टु सूक्ष्मा जटा: केशा पस्येति चतुर्णा बहुव्रीही "ज्यापोः संज्ञाछन्दसाबहुलम्" (अष्टा० सू०६-३--६३) इति बहुलवचनाद्धस्वत्वम । यद्वा जटावन्तो बटाः, अशआद्यच् , जटाः कृता जटा इति वा "तत्करोति" (ग सं०) इति ण्यन्तादेरच् । एवं सुष्टु नतम् अजिनं वास आच्छादनं यस्य तेन, समन्तानि शितीनि रन्ध्राणि यस्येति विग्रहः । द्वयोवृत्ती हिकेशंषासो रन्ध्रेभ्यः पूर्व (४) उदात्तः स्यात् । इष्यते तु सुसमन्तयोः प्रकृतिस्वर इति भा(५)वः । एवं 'नीलोज्वलवपुः' इहापि नीलशम्नस्य
(१) ऊढः रथो येन, उपहतः पशुः यस्मै, उद्धृतमोदनं यस्मात् , चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः।
(२) पूर्वपदत्वाभावादित्यर्थः । (३) सहशा प्रजा सहशप्रजा, अष्टा सहशप्रजा.यस्येति रूपः ।
(४) पूर्व त्रयाणां कर्नधारयेण पश्चादहुव्रीहौ समासे "बहुव्रीही प्रस्या पूर्वपदम" इति पूर्वपदस्य प्रकृतिस्वर "समासस्य" इति सूत्रे.
विशिष्टस्यैवान्तोदात्ततया केशवासोरन्ध्रेभ्यः पूर्व एवोदात्तः स्यात् । (५) सर्वेषां युगपदेकस्मिन्नेव बहुव्रीही समासे तु आद्ययोरुदाह. (णयोः सोरन्त्ये समन्तस्य पूर्वपरत्वेन तयोरेव स्वर इति भावः ।