________________
विषिशेषप्रकरणे बहुव्रीहिप्रकरणम् ।
"प्रादिर्णमुल्यन्यतरस्याम्" (अष्टा०सू०६-१-१९४) इत्याचासत्वम् । असमासपक्षे तु उच्चरित्यन्तोदात्तम , स्वरादिषु तथापाठात । कार. मित्यायुदात्तम् । अमेत्ये(१)व । “पर्याप्तिवचनेष्वलमर्थेषु" (अष्टा सू०३४-६६) पर्याप्तो भोक्तुम् ।
क्त्वा च (अष्टा०सू०२-२-२२) । क्त्वाप्रत्ययेन सा सीयाप्रभृती. न्युपपदानि वा समस्यन्ते। "भव्ययेयथाभिप्रेतास्याने" (मासू--- ५९) इति क्त्वाप्रत्ययः । समासपझे ल्यप् । उच्चैःश्य । उच्च करवा । तृतीयाप्रभृतीनीत्येव । (२)लडूत्वा । बलुछत्वा ।
शेषो बहुवीहिः (मष्टान्सू०२-२-२३)। अधिकारोऽयम् शेषकिम् । उन्मत्तगङ्गम् । “प्राक्कडात्परकार्यम्" इति पा(३)डे परवानगीहिसंमत मा भूव । उपयुक्तादन्य शेषः । शिष असर्वोपयोग' (चु००१०१६) । कर्मणि घज्ञ । येषां पदानां यस्मिनऽव्ययीभावादिसंशा गोका स.. हुवीहिरित्यर्थः । एकसंहाधिकारे तु त्रिकतः शेषो प्रायः ।.-सपाह सप्तसु सुपां त्रिकंषु यस्य त्रिकस्य शुनिमाहिकया समासोनोग शेषः । प्रथमेति यावत् । ततश्च प्रथमान्तानां बाहिरिस्थस्समाना. धिकरणानां भवति । कण्ठेकाल इत्यादौ तु "सप्तमीविशेष" (अष्टा. ५०२-२-३५) इति शापकात्सिद्ध इति। । इति श्रीशन्धकौस्तुभे द्वितीयस्याध्यायस्य द्वितीये पादे प्रथममाणिमा
अनेकमन्यपदार्थ (अष्टा सू०२-२-२४) । अनेक सुबन्तमाया पदस्याथै वर्तमानं वा समस्यते स बहुव्रीहिः । पदेन प्रत्यर्थोक सर्जनः प्रत्ययार्थोऽभिधीयते इति स्थिते विकतः शेषस्योक्ततया भप्रथमाविभक्त्यर्थ बहुवीहिरिति फलितम् । त्रिकता शेषोहि प्रथा मा, तदन्यपदार्थश्च कर्मादिरिति । प्राप्तमुदकं वं प्राप्तोपको प्रामः । उदककर्तृकप्राप्तिकर्मीभूत इत्यर्थः । यद्यपि प्रत्ययार्थस्य कर्तुधात्वर्थ प्रति विशेष्यतोचिता तथापि व्यपेक्षावादिभिरमस्या समासे भिन्नैव व्युत्पत्तिः स्वीकरणीया । सिद्धान्ते तु एका भाषा
(१) एतदने 'नेह' इति शेषः।। (२) भत्रोभयत्रापि "अलंखल्वोः प्रतिषेधयोः प्राचां स्वाति स्वाप्रत्ययः । इदं पुत्रं च "उपदंशस्तृतीयायाम्" इत्यतः पूर्वमिडिन. तीयाप्रभूतित्वमिति बोध्यम्।
(३ ) "प्राकडारात्समासः" इति सूत्रे इत्यर्थः ।