________________
२१. शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिकेमु(१)यां "कुगति' (अष्टा०स०२-२-१८) इति सूत्रे उकम्--"अत्र सु. भुपेन्यननुवृत्तस्तिकाऽपि समासः, ऊरीकरोति" इत्यादि । तदप्य. सत्, तत्र शेषीकृतेनातिहणनेव विरोधात । तिङ्समासस्तु सहेति योगविभागबललभ्यो वार्तिकोकषिशेषविषयछान्दसति प्रामेव अपशितम्।
ममैषाव्यवेन (अष्टाम०२-२-२०) । अमैव तुल्यविधानं यदुपपदं वदेशाम्ययेन सह समस्यते । स्वादुकारं भुङ्गं सम्पन्नतारम् । लवणः कारम् । "स्वादुमि नमुल" (महामू०३-४-२३)। स्वादुमीपत एक निवासनारपूर्वपरस्प मानतत्वम् । स्वादुमीत्यर्थप्रहणम् । सम्पजरूषण शहाबपि स्वादुपर्यायौ । वेन धाक्येनामेव केवलो विधीयतेन तु प्रायः पान्तरसहितः, तस्मिन्, वाक्ये ससमीनिहेशवलेन यस्योपपदसंज्ञा तपः मैव स्वविधानमित्युष्यवे। सूत्रे - तुल्यविधानमित्यध्याहियते। नियमानभूतस्पेषकारो नियमस्वभावादेव लभ्यते न तु सूत्राकट.. मैव च यमुन्यविधानं यस्य प्रत्ययान्तरं प्रति उपपद त्वमेव नास्तीति मायान्तरेण स समासो नाशनीया। सूत्रस्य प्रयोजनम्तु “कालसः मयवेलासु तुमुन्" (अष्टा०सू०३-३-१६७) 'कालः समयो बेला वा मो क्तुम्' इत्यत्र समासनिवृत्तिः । अमैवेति किम् ? अप्रेभोजम, भप्रेभुक्त्वा, "विमाषा प्रथमपूर्वेषु" (अष्टान्सू०३-४-२४) इति परवाणमुलौ। ममा चान्येन च तुल्यविधानमेतम् । अव्ययेनेति किम् ? (२)म्भकारः । म मति खव्ययग्रहणे अमेव यत्तुल्यविधानं तदेव समस्येते। न च पूर्व। सुखस्यामवकाशत्वादव्ययविषय पव नियम इति वाच्यम् , तथासस्यमैन नियमापतेः । अमम्तनोपपदस्य यस्समासः सोऽवतुल्यविधानस्यति । तथा च 'अग्रेभोजम्' इत्यत्र मा भूत् । 'अग्रेभुक्त्वा कालो मोक्तुम्' इत्यत्र तु स्यादेव।
ततीवाप्रभृतीन्यन्यतरम्याम् (अष्टा०सू०२-२-२२)। "उपांशस्हती. पावाम्" (अष्टा०सू०३-४-४७) इत्यादीन्युपपदान्यमन्तेनासन सहा समस्यन्ते । उभयत्र विभाषेयम् । यदमैव तुल्यविधानं तस्य प्राप्ते, क्या "उपदंशस्तृतीयायाम" (अष्टासु०३-५-४७) इति। यत्पुनरमा चान्येन अतुल्यविधानं तस्याप्राप्त, यथा “अव्ययेऽयथाभिप्रेतास्याने कृत्रः क्त्वा. पमुली" (अष्टा०सू०३-४-५९ति । मूलकोपदंशम्भुक्त, मूलकेनो. पदंशम् । उच्चैःकारमाचष्टे । इह समासपक्षे कृदुत्तरपदप्रकृतिस्वरः
(१) प्रकियाकोमुद्याम् । (२) समासो न स्यादिति भावः।