________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
२०९
प्राक् सुबुत्पतेः" (१०भा०)इति प्राचां परिभाषा एकदेशानुमतिद्वारा सामान्यापेक्षमापकभूतेन अनिकाहणेन लभ्यते । गतीनां कारकाणामुप. पदानां च कृाद्भः सह यः समासः स उत्तरपदात्सुबुत्पत्तः प्रागेष कार्य इत्यर्थः । पूर्वपदन्तु सुबन्तमेवेत्युक्तम् ।
गतीनां तावत्-व्याजिघ्रनीति व्याघ्री। "आतश्वोपसमें" (अष्टा० सु०३-१-१३६) हात कः। "पाघ्रामा" (अष्टा०स०३-१-१३७) इति श. प्रत्ययस्तु न भवति "जिघ्रतेः संज्ञायां प्रतिषंधो वक्तव्यः" इत्युक्त। व्याङ घंशब्देन गतिसमासः । स च यदि घ्रशब्दस्य सुबन्ततामप्रेक्षेत तर्हि सुबुत्पत्तय संख्याकादियोगो षिवक्षीयः । सधागाइच प्रागेव लिन्नयोगः "स्वार्थमभिधाय" इत्यादिग्यायात्। ततश्च लिमनिमित्ता प्रत्ययो भवन् टाबेव स्यात् न तु ङीष, ब्रशब्दमात्रस्य अजातिमाथि स्वात। ततश्च व्याङाघ्राशब्देन समासः। ततो व्याघ्राशब्दस्य जातिया चित्वेऽप्यनकारान्तत्वान्जातिलक्षणो जीष् न स्यात् । सुखपत्तेः प्रागेष जायमानस्तु समासो लिङ्गयोगानपक्षवन अन्तरजवान्द्रवति । ततो जीए पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि म्युरेष । 'निगतः' इति करवं 'सम्यन्ता' इति परसवर्णविकल्प इत्यादि ।
कारकाणाम्--अश्वैः क्रीता। अल्पैरभैर्लिप्ता। "कर्तृकरणे कृता बहुलम्" (अष्टा०सू०२-१-३२) इति समासः। स यद्युत्तरपदस्य सुबन्त. स्थ स्यात्तर्हि पूर्ववट्टाए स्यात् । ततश्च "क्रीतात्करणपूर्वात्" (अष्टास्क ४-१-५०) "क्कादल्पाख्यायाम्' (अष्टा०९०४-१-५१) इति ष न स्यात अत इत्यधिकारात् । वचनसामर्थ्यात्स्यादिति चेतर्हि वाक्यावस्थायां स्यात् पूर्वशब्दस्य व्यवस्थावचनत्वसम्भवात् । अत इत्यधिकारोवा, व्यवच्छिद्येत । तथाच--
सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी। इति भट्टिप्रयोगो न सिध्येत् । सिद्धान्ते तु "कर्तृकरणे "कृता" (अष्टा०स०२-१-३२) इत्यत्र बहुलग्रहणात्क्वचित्सुबन्तन समासः । अतो न ङीष् । __उपपदानाम्-कच्छेन पिबतीति कच्छपी । व्याघ्रीवत् । सु(१)पाति योगविभागात्क इत्यादि । यत्त्वतिहणमुपपदविशेषणमिति । तत्र, तथा सति प्रथामान्तसुग्रहणस्प निवृत्यापत्त्या बहुविप्लवापत्तेः। एतेनातिङ किम् ? एधानाहारको व्रजतीति प्रत्युदाहरणमपि प्रत्युक्तम् । यदपि को
(१) "सुपि स्थः" (अष्टाःसू०३-२-४) इति सूत्रे । शब्द. द्वितीय. 14.