SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०८ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिके-- सू०१-२-१४४) इति सूत्रे 'अलंकुमारिः' इति भाष्यं “पर्यादयोग्लानाद्यर्थ इति समासः" इति कैयटवचनं च व्याख्यातम् । तदेव भाज्यमनित्य. तायां ज्ञापकमिति वास्तु । वस्तुतस्तु नेहानेन समासः, अलमोऽप्रादित्वात् । प्रादिसमासस्य त्वयं प्रपञ्च इत्याकरः । किन्तु "द्विगुप्राप्तापना. लम्पूर्व (कावा०) इत्यनेन ज्ञाप्यमानो ऽलंपूर्वस्तत्पुरुषः पृथग्गतिग्रहणात्पर्याप्त्यर्थेनापि भवनभिधानानुरोधाच्चतुर्थ्यन्तनैव भवति । तस्य चानित्यसमासत्वं निर्बाधमवेत्यवधेयम् । निरादयः कान्ताद्यर्थे पञ्चम्या। निष्क्रान्तः कौशाम्ब्या निष्कौशा. म्बिः। प्रादिग्रहणस्य अगत्यर्थत्वादतिप्रसङ्गे प्राप्त कर्मप्रवचनीयानां प्रतिषेधो दक्तव्यः । वृक्षम्प्रति विद्योतते विद्युत् । कथन्तर्हि अधीत्येति ? इह हि "अधिपरी अनर्थको (अष्टा०सू०१-४-९३) इति कर्मप्रवचनीय. त्वम् । उच्यते, “अध्यापकधूतः" (अष्टा०स०ए०२-१-६५) इतिनिर्देशा. दनित्यः प्रतिषेधः । अत एव 'सुस्तुतम्' 'अतिस्तुतम्' इति षत्वाभावे ऽपि समास उदाहृतः । “स्वती पूजायाम" (कावा०) इति वचनाद्वा तत्सिद्धिः। __उपपदमतिङ् (अष्टा०सू०२-२-१९) । उपपदं सुबन्तं समर्थन नित्यं समस्यते । अतिङन्तश्च समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस कार इत्यलौकिकं प्रक्रियावाक्यम् । लडाद्याधिक्येऽप्य. दूरविप्रकर्षेण तूक्तं लौकिकं वाक्यं बोध्यम् । अतिङ किम् ? मा भवान् भूत्। "माङि लुङ्' (अष्टा०स०३-३-१७५)इति सप्तमीनिर्देशान्माकु. पपदम् । ननु सुपेत्यधिकारात्तिङन्तेन न भविष्यति ? सत्यम् , तन्निवृत्तिरनेन झाप्यते । तत्फलं त्वनुपदमेव स्फुटीकरिष्यामः । प्रथमान्तं तु सुप्ग्रहणमिहानुवर्तते एव । अत एव 'राजदर्शी' इत्यादौ पूर्वपदे नलोपादिपदकार्य सिध्यति । सुप्सुपेतीह नानुवर्तते इति भाष्यवृत्त्या. दिग्रन्थास्तु मिलितं नानुवर्तते इत्येवंपराः। अतिङिति नोपपदस्य विशेषणं किन्तु समासस्येति यद्यपीह भाये न स्पष्टं, तथापि "अनं. वक्लप्त्यमर्षयोः" (अष्टा सू०३-३-१४५) इति सूत्रे भाष्ये एव स्पष्टम् । तत्र हि किंवृत्तस्थानधिकारादकिंवृत्तग्रहणानर्थक्यमित्युक्त्वा उपप. दसञ्ज्ञार्थ तीत्याशङ्ख्यातिङिति समासप्रतिषेधात्मज्ञानर्थक्यमिति सिद्धान्तितम् । एवं पूर्वसुपि गतिग्रहणं पृथक्कृत्य तेनाप्यतिग्रहणं सम्बन्धनीयम् । गतिः समस्यते अतिङन्तश्च समासः स्यादिति । तेन 'प्रयवति' इत्यादौ तिङन्तेन समासो न । अतिहणाच्च सुपेति तृती. निवत्तत । तथाच "गतिकारकांपपदानां कृद्भिः सह समासवचनं
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy