________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
(अष्टा०सु०६-२-७३) इति सूत्रे अके इति किम् ? रमणीयकर्तेति जीवि कायां तृचं प्रत्युदाजहार । तस्यायमाशयः - मा भूत्क्रीडायां तृच्, लक्षणाभावात । जीविकायान्तु "ण्वुल्तृचौ (अष्टा०सू०३-१-१३३) इति बुलि तृजपि सुलभ पवेति । एतन्मते "नित्यं क्रीडा" (अष्टा०सु०२-२१७) इत्यत्र तृजग्रहणासम्बन्धशङ्कावारणार्थे तृजुत्तरार्थ इत्यादि कुसृवृधादरणमित्याहुः ।
1
२०७
स्व.
कुगतिप्रादयः (अष्टा०सु०२-२-१८) । कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेन नित्यं समस्यन्ते । कुः पापार्थे । कुपुरुषः । नित्यसमासविषयस्याप्यस्य पूर्वपदप्रकृतिस्वरार्थमव्ययत्वमिष्यते । तथा च वार्त्तिकम् - " अव्यये नञ्कुनिपातानाम्" (का०वा० ) इति । तस्मादयं रादिषु बोद्धव्यः । स एव चेह गृह्यते, न तु पृथिववृत्तिः ग ( १ )त्यादि. साहचर्यात् । गतिः - ऊरीकृत्य । प्रादिग्रहणमगत्यर्थम् । तद्विषयविभा गार्थानि तु बहूनि वार्त्तिकानि । तथाहि दुर्निन्दायाम् - दुः पुरुषः । स्व. ती पूजायाम -सुपुरुषः, अतिपुरुषः । आङीषदर्थे - आपिङ्गलः । प्रायिकं चैतदुपाधिवचनम् । अन्यथा "ईषदर्थे च " ( अष्टा०सु०६-३-१०५) इति कोः कादेशविधानमनुपपन्नं स्यात् । कोष्णम् दुष्कृतम् । दुरत्र कृच्छ्रार्थे । अनभिधानात्तु भूते खल् न भवति । सुष्टुतम् । सुशद्वोऽतिशये, न तु पूजायाम् । अत एवोपसर्गनिबन्धनं षत्वम् । अतिस्तुतम् । "अतिरतिक्रमणे च" (अष्टा०सू०१-४-९५ ) इति क ( २ ) र्मप्रवचनीयत्वम् ।
प्रादयो गताद्यर्थे प्रथमया । वृत्तिविषये गताद्यर्थवृत्तयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्ते इत्यर्थः । प्रगत आचार्यः प्रा. चार्यः । प्रान्तेवासी ।
अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्ता मालामतिमालः । अवादयः कुष्टाद्यर्थे तृतीयया । अवकुष्टः कोकिलया अवकोकिलः । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । परिग्लानोऽध्ययनाय पर्यध्ययनः । अलं कुमार्यै अलंकुमारि । नित्यसमासत्वेऽपि चतुर्थीविधानसामर्थ्यात्पक्षे वाक्यमिति रक्षितः । एतेन " एकविभक्ति चापूर्वनिपाते" (अष्टा०.
( १ ) अद्रव्यार्थ केत्यादिः ।
(२) 'कर्मप्रवचनीयत्वाभावः' इति पाठः । तत्वबोधिन्याम् "अति रतिक्रमणे च” (अष्टा०सू०१-४-९५ ) इति सूत्रे अन्ये तूदाहरन्ति - "ति सिक्तम् अतिस्तुतमिति" । इत्युक्तेः षत्वाभावाच्च कर्मप्रवचनीयसंज्ञा नि. ति चिन्त्यम् ।