________________
२०६ शब्दकौस्तुभद्वितीयाध्यायाद्वतीयपादे प्रथमान्हिके
तृजकाभ्यां कर्तरि (अष्टा सू०२-२-१५) । कर्बर्थतजकाभ्यां षष्टया न समासः । कर्तरीत्यकस्यैव विशेषणं न तु तृचोपि, अव्यभिचारात् । अपां स्रष्टा । पुराम्भेत्ता । वज्रस्य भत्ती । यद्यपि भर्तृशब्दो याजका. दिषु पठितस्तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्य तत्र ग्रहणम् । यौगिः कस्य तु निषेध एव । ओदनस्य पाचकः । कर्तरि किम् ? इथूणां भक्ष. णमिनुभक्षिका । "पर्यायाहोत्पत्तिषु ण्वुच" (अष्टा०सु०३-३-१११) धात्वर्थनिर्देशे ण्वुल्वा(१) । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधा. तुश्च कलहः ? अत्र न्यासकार:-तृन्नन्तमेतत् । “न लोक" (अष्टा सू०. २-३-६९) इति षष्ठीनिषेधस्त्वनित्यः, व्यकाभ्यामिति वक्तव्ये तृचः सानुबन्धकस्योपादानाज्ज्ञापकात् । कैयटस्तु शेषषष्ठया समास इत्याह । "जनिकर्तुः प्रकृतिः" (अष्टा०सू०१-४-३०) "तत्प्रयोजको हेतुश्च"(अष्टा० सू०१-४-५४) इति ज्ञापकादनित्योऽयं प्रतिषेध इति तु बहवः। __कर्तरि च (अष्टा०४०२-२-१६) । कर्तृषष्टया अकेन न समासः । भवतः शायिका । “पर्यायाहर्ण" (अष्टासु०३-३-१११) इति ण्वुच । पूर्वत्र द्वन्द्वेन निर्दिष्टोऽपि तृव नेहानुवर्तते, तद्योगे कर्तुरभिहिततया कर्तृषष्ठया असम्भवात् ।
नित्यं क्रीडाजीविकयोः (अष्टा सू०२-२-१७) । पतयारर्थयोर. केन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभाञ्जिका । क्रीडाविशेषस्येयं संज्ञा । "संज्ञायाम्" (अष्टा००३-३-१०२) इति भावे ण्वुल् । पुष्पा. णामिति कर्मणिषष्ठी ! जीविकायाम्-दन्तलेखकः । तत्र क्रीडायां विकल्पे प्राप्ते जीविकायां 'करि च" (अष्टा००२-२-१६) इति निषेधे प्राप्ते वचनम् । जयादित्यस्तु “तृजकाभ्याम्"(अष्टा०पू०२-२-१५) इति सूत्रे कर्त रीत्येतदनुवृत्तायाःषष्ठया विशेषणम् । तृ(२)जुत्तरार्थ इत्युक्त्वा "कर्तरि च"(अष्टान्सू०२-२-२६) इति सूत्रे कर्तृग्रहणं तुजकयोर्विशेषणतया व्या. ख्याय "नित्यं क्रीडा" (अष्टा सु०२-२-१७) इति सूत्रे अकप्रत्ययमेवोदा. जहार । तत्रेदं वक्तव्यम्, प्रथमसूत्रे कर्तृग्रहणं तृजकयोरेव विशेषणं युक्तं, तयोः श्रुतत्वात् ; न तु षष्ठयाः । एवञ्च तृजुत्तरार्थ इत्यपि न क ल्प्यम् । अकस्यैव चोत्तरत्रानुवृत्तिन तु. तृचः, असम्भवात् । तथाच' सत्रदयस्य व्यत्यासेनार्थ उचित इति । वामनस्तु "अके जीविकार्थे"
(१ ) "धात्वर्धनिर्देशे ण्वुल्वक्तव्यः" ( कावा० ) हत्यमेनत्यर्थः ।
(२) 'तृत्प्रत्ययेन कर्तुरभिधाने तद्योगे कर्तृषष्ठया असम्भवात' इत्यादिः।