________________
२०४ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिकेकुमारी, कुमार्यै, इत्यादय एव विग्रहा इति उपसर्जनसंज्ञाविधायकयोः सू(१)त्रयोः काशिकादौ स्पष्टम् । “अनेकमन्यपदार्थे" (अष्टा०सू०२-२-२४) इति सूत्रे "तत्पुरुषे तुल्यार्थ" (अष्टा०सू०६-२-२) इति सूत्रे च भाग्यकै. यटयोरपि स्पष्टमेवेदम् । तथाच प्रथमान्तेन विग्रह इति नियमाभावा. सर्वत्र त(२)त्पुरुषोऽपि द्वितीयादिविभक्तयः पञ्चकपक्षवदेवोपपादनीया इति तत्वम् । राजपुरुषादौ सङ्ख्याया इवोत्तरपदार्थप्रविष्टसम्बन्धस्या पि वृत्तावप्रवंशाच्च । प्रयोगार्ह विग्रहे परं समासोत्तरविभकिसजा. तीयायाः प्रयोगात् । पचन्तीति पाचका इतिवत् । वाक्यसंस्कारपक्षे अलौकिकेऽपि बहुवचनवत्षष्ठयादिकल्पनाया एव न्याय्यत्वादिति दिक्। ___ यत्तु वृत्तावुदाहृतं शुकस्य माराविकस्य, राज्ञः पाटलिपुत्रकस्ये. ति । तत्र मारावीत्याहति माराविकः । "तदाहेतिमाशब्दादिभ्य उपसं. ख्यानम्" (का० वा० ) इति ठक् । शब्दनक्रियायाः प्रतिषेधको मा. राविकः । माराविदस्येति वाले माराविशब्दं ददातीति स एवार्थः । एवं पाटलिपुत्रे भवः पाटलिपुत्रकः । इत्थं स्थिते यदीह समासोऽनिष्टः स्या. सदेदं समानाधिकरण इत्यस्योदाहरणं सङ्गच्छेत । समास इष्ट इति तु वदता तेनैव नेदमुदाह युक्तम् ।
यत्तु तत्रैव समर्थितम्-षष्ठीसमासे सति पूर्वनिपातानियम: स्यात् । विशेषणसमासे तु विशेषणस्यैव पूर्वनिपातः सिध्यतीति । तत्रेदं वक्त. व्यम् । विशेषणविशेष्यभावस्याव्यवस्थितत्वेनातिप्रसङ्गे प्राप्ते 'अप्रधा. नमुपसर्जनम् , आर्थ चाप्राधान्यम्' इत्यादिक्रमेण द्रव्यगुणादिशब्दे. षु व्यवस्थेष्यते । तच षष्ठीसमासेऽपि सुवचमिति किन्तनिषेधेनेति ! वस्तुतस्तु गोधेनोः भोज्योष्णस्य कुमारश्रमणाया गो गर्भिण्या इत्यादी. नीहोदाहार्याणि । पोटायुवतीत्यादीनां विभक्तयन्तरे विशेषणसमासं बाधित्वा चरितार्थानां परेण षष्ठीसमासेन बाधापत्तेः । तथाच विशे. षणस्यैवोपसर्जनतया पूर्वनिपातेऽप्यनिष्टं स्पष्टमेवेत्यवधेयम् ।
केन च पूजायाम् (अष्टासू०२-२-१२) । "मतिबुद्धि" (अष्टा०० ३-२-१८८) इति सूत्रेण विहितो यः कस्तदन्तेन षष्ठी न समस्यते । स हि पृजायां वर्तमानाद्विहित इत्येतावन्मात्रेण पूजाग्रहणं तस्योपल. क्षणं गृह व कातेन मातबुद्ध्यर्थाभ्यां कस्याप्ययं निषेधः। राज्ञां मतो बुद्धः पूजितो वा । “कस्य च वर्तमाने" (अष्टा०२०२-३-६७)इति
(१) "प्रथानिर्दिष्टं समास उपसर्जनम" (मष्टान्स०१-२-४३) "पक्रविभक्तिचापूर्वनिपाते" (अष्टा १०१-२-४७) इतिःसत्रयोरित्यर्थः
(२)'तत्पुरुषोपरि' आदर्श ।