________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । २०१ षष्ठः। अत्र पूरणार्थाः प्रत्यया एव गृह्यन्ते न तु पूरणोम्मनादिशब्दा अपि। तेन "कुम्भपूरणभव: पटुरुचैः" इत्यादि सिद्धम् । अत्र च शाप "लोपे चेत्पादपूरणम्' (अष्टा सू०६-१-१३४) इति सूत्रप्रयोगः । पूरणा धिकारस्तु न गृह्यते । भागेऽन्प्रत्यये सति तदन्तेनापि निषेधस्य "द्वि तीयतृतीय" (अष्टा०सू०२-२-३३) इति सूत्रे भाष्य एव स्पष्टत्वात् । अत. एव भिक्षाद्वितीयम्' इत्यादावन्यतरस्यांग्रहणसामर्थ्यात्समास इत्यु क्तम् । अत एव च "तान्युञ्छषष्ठाङ्कितसैकतानि" (र०वं०५-८) इति कालिदासस्य प्रमाद इत्याहुः । षष्ठ इत्याख्यातः षष्ठः, आख्यातण्य. न्ताद्--"एरच्" (अष्टासु०३-३-५६) इति वा समाधेयम् ।
गुणश्चेह "सत्त्वे निविशतेऽपैति" इति लक्षितो गृह्यते केवलगुणस्य गुणोपसर्जनद्रव्यस्य च प्रतिपादकः, व्याप्तिन्यायात् । काकस्य का.
ण्यम् । ब्राह्मणस्य शुक्लाः । यदा ऽर्थात्प्रकरणाद्वा दन्तादि विशेष्यं निर्वातं तदेदमुदाहरणम् । कथं तर्हि "गोसहस्त्रम्' इति । अत्राहुः । संख्यया नायं निषेधः "शतसहस्रान्ताच्च निष्कात" (अष्टान्सु०५-२ ११९) "कोशशतजनशतयोरुपसंख्यानम्” (कावा०) "खारीशत. मऽपि न ददाति" (भा०६०) इत्यादिमुनित्रयप्रयोगात्। अनित्यश्चायं गुणेन निषेधः । "संज्ञाप्रमाणत्वात्" "उत्तरपदार्थप्राधान्यम्" इत्यादि. निशात । सेन 'करणपाटवम्' 'अर्थगौरवम्' 'बुद्धिमान्द्यम्' इत्यादि सिद्धम् । 'चन्दनगन्धः' इत्यादौ तु नायं निषेधः "तत्स्थैश्च गुणैः" इति समासस्य प्रतिप्रसवात । गन्धत्वेन प्रतीयमानो हि गन्धो न कदापि गुणिसमानाधिकरणः । किन्तु स्वप्रधानः । यस्तु "वहति जलमयं पिनष्टि गन्धान्" इति प्रयुज्यते स चन्दनत्वादिजातिनिमित्तको न तु गुणशब्दः, मालतीकुसुमादिष्वदर्शनादिति । एवं घटरूपमित्यादि । सुरभिशुक्लादिशब्दास्तु न तत्स्थगुणप्रतिपादकाः, तेन रूपेण प्रतीय. मानस्य गुणिसामानाधिकरण्यदर्शनात् । एवं "शौक्ल्यम्' इत्यादाबपि बोध्यम् । शौक्ल्यसौरभादिशब्दैहि शुक्लत्वसुरभित्वादिप्रकारक एष गुणबोधः । तद्पापन्नस्य च द्रव्यसामानाधिकरण्यमस्त्येव 'शुक्ल' 'सुरभिः' इत्यादाविति दिक् ।
सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । करणस्यैव शेषत्व. विवक्षया षष्ठी । न च "न लोक' (अष्टा०सू०२-३-६९) इतिनिषेधः शड्यः, तस्य कृद्योगलक्षणषष्ठीविषयकत्वात् । इह सुहितार्थयोगे करणस्य शेषत्वविषष नियतेल्याहुरिति हरदत्तः । तत्राहुरित्यपरि. तोषोदावनम् । तदीजन्तु नियमे प्रमाणाभावः,