________________
१२ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेतूत्तरार्थम् । तथा च भारद्वाजीयाः पठन्ति "नित्यमकित्त्वमिडायोः क्त्वा. ग्रहणमुत्तरार्थम्" इति । कात्यायनस्तु, इह सेडिति निवर्त्य विकल्पं चानुवर्त्य अनिट एव कित्त्वं विकल्प्य कित्त्वाभावे 'पवितः' पवित्वा' इत्या. दिसिद्धौ कित्त्वरक्षे "युकः किति" अटा स.७-४-११) इतीनिषेधात् 'पूतः' 'पृतवान्' इत्यादिसिद्धौ सत्याँ "पृश्च" अपा०स०७-२-५१) इति सत्रं प्रत्याचख्यौ उत्तरसो वाग्रहणं च । किन्त्वस्मिन्पक्षे उत्तरत्र सेड्ग्रहणं मण्डूकप्लुत्याऽनुवर्तनीयमिति क्लेशः । पूर्वकृतं क्वाप्रत्याख्यानं त्विदा। न सङ्गच्छते "मृडमृद" (अष्टा०स०१-२-७) इति ज्ञापकाद्वा न क्त्वासेडित्यर्थः साधनीय: । न च स्वपिप्रच्छिग्रहणादनिटकस्याप्य. कित्त्वं स्यादिति वाच्यम् तस्य सनर्थत्वात् । अन्यथा क्त्वः कित्त्वस्या वैयापत्तेश्चेति दिक । इदं त्ववधेयम् । “पूङः क्त्वाच" (अष्टा०स०१२-२२) इत्यत्र सानुबन्धनिर्हेशः स्पष्टार्थो न तु पूजो निवृत्यर्थः । तत्रेटो दुर्लभत्वात् । इविधौ पृङ एव निर्दियत्वात् । नापिय ङ्लुनिवृत्त्यर्थः । इड्विधावनुवन्धनिर्देशेन यङ्लुकि पूडो पोडभावात्ायत्त यङ्लुक्याधंधा तुकस्येडितोडस्त्येव। न च श्युकः किति" (अष्टा सू०७-४-११) इतीनिषेधः । तत्रैकाच इत्यनुवर्तनात् । उक्तं हि यविधौ वार्तिककृता, एका. चश्चेदुपग्रहादिति । एवं यङ्लनिवृत्यर्थमनुबन्धोच्चारणम् इति मतम् । अस्मिन् पक्षे पोपुवितः, पोपुवितवान् इति निष्ठायां भवति क्त्वायां तु गुणे 'पोपवित्वा' इत्येव । 'न क्त्वासेट" (अशाासू०१-२-१८) इति कित्त्वप्रतिषेधः । न च क्त्वाग्रहणसामयत्तस्यापि यङ्लकि प्रतिषेधः । तस्योत्तरार्थत्वात्। अनुबन्धनिद् शस्य च निष्टायां चरितार्थत्वात् । अत एव "क्त्वा च विग्रहात्' (कावा०) इति वार्तिक सङ्गच्छते। इह किश्चित् प्रपो इतीति न्यायेन प्रकृतप्युपयोगे हि तद्विरुध्येत । अत एव "क्त्वा. ग्रहणमुत्तरार्थम्" इति भारदाहायोक्तिरपि सङ्गच्छते इति दिक्।
नोपधात्थफान्ताद्वा [अष्टा०स०१-२-२३ । निष्ठेति निवृत्तं चानुकृ. तृत्वात् । न कारोपधात् थान्तात् फान्ताच्च परः सेट क्त्वा किन्न स्याद्वा । अथित्वा, ग्रन्थित्वा । गुफित्या, गुम्फित्वा । नोगधात् किम् ? "रिफ कत्थनादौ" (तु०प०१३०७) रेफित्वा । इह "रलो न्युएधान्" (अष्टा० सू०१-२-२६) इनि विकल्पोपि न प्रवर्तते । नोपधग्रहणसामथ्यांत । ननु "तृफ तुम्फ हिलायाम् । (तु०प०१३०८-९) मनाथ शुकारापधत्वात्
(१) हिंसागामिति चिन्त्यम. तृप्तापित्यस्य धातुपाठदर्शनात् । हिंसा यामिति तु तुफ तुम्फ धास्वोर्तितेऽर्थ इति तावेवात्र या बोध्यो।