________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । प्रथमं न तु परावपि त्वतलौ, प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यात् । नञ्. समासस्तु प्रधानस्य सापेक्षत्वानिर्बाधः। ततश्च सतिशिष्टः प्रत्ययस्वरो लित्स्वरश्च भवति न तु "तत्पुरुषे तुल्यार्थ" (अष्टा सू०६-२-२)इत्ययम् ।
ईषद कता (अष्टा सू०२-२-७) । स्पष्टोऽर्थः । ईषत्पिङ्गलः । ननु 'ईष. द्भतम्" 'ईषदुनतम्' इत्यादावव्याप्तिः । ईषद्ाादावतिव्याप्तिश्च । सत्यम् । अत एव वार्तिककृतोक्तम्-"ईषद् गुणवचनेन" इति । अकृते. त्यपनीय तत्स्थाने गुणवचनेनेति प्रणीयमित्यर्थः। अतो नाव्याप्त्यति. व्याप्ती । यद्यपि गर्गापत्यत्वे उत्कर्षापकर्षों न स्तस्तथापि तदेकार्थसम. वायिनां क्रियागुणानां तौ बोध्यौ । तथाच प्रयुज्यते-'गार्यतरः' 'गार्य: कल्प' इत्यादि ।
षष्ठी (अष्टा सू०२-२-८)।'षष्ठ्यन्तं समर्थन सुबन्तेन सह प्राग्वत । राजपुरुषः । कृयोगा च षष्ठी समस्यत इति वाच्यम् (काभ्वा०)। इध्मव्रश्चनः। प्रतिपदविधाना चेति निषेधस्यायमपवादः। वस्तुतस्तु स निषेधोऽयं तदपवादश्चेत्युभयमपि न वक्तव्यमिति वक्ष्यते । __ याजकादिभिश्च (अष्टा सु०२-२-९)। एभिः षष्ठी समस्यते । "तृज. काभ्यां कर्तरि" (अष्टासु०२-२-१५) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । याजक, पूजक, परिचारक, परिवेषक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होत, पोत, भर्तृ, रथगणक, पत्ति, गणक । वृत् ।
गुणात्तरेण तरलोपश्चेति वक्तव्यम् (काण्वा०)। इदञ्च वार्तिकं भाष्ये "सर्व गुणकात्स्न्ये " (अष्टा०स०६-२-९३) इति सूत्रे पठितम् । तरबन्तं यद् गुणवाचि तेन समास इत्यर्थः । "न निर्धारणे" (अष्टा०सू० २-२-१०) इति निषेधस्यायमपवाद इति वृत्तिकाराः । “पूरणगुण" (अष्टा०सू०२-२-१९) इति गुणनिषेधस्येति भाज्यकाराः। सर्वेषां श्वेत. तरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ।
न निर्धारणे (अष्टा०सू०२-२-१०) निर्धारणे याषष्ठी सान समस्यते । नृणां द्विजः श्रेष्ठः । अत्र द्विजशब्देन समासप्रसङ्गः। तदपेक्षा हि षष्ठी। कथं 'पुरुषोत्तमः' इति ? अत्र समाधानं "द्विवचनविभज्यं" (अष्टा०म०५-३५७) इति सूत्रे स्थित्वा कैयट आह यस्मानिर्धार्यते यश्चैकदेशो निर्धाः र्यते यश्च निर्धारणहेतुरेतत्रितयसन्निधाने निर्धारणं भवतीति तत्रैवायं निषेधो न तु त्रितयसन्निधानाभावेऽपीति । यद्वा, पुरुषेषत्तम इति नि.
र्धारणसप्तम्यां "संज्ञायाम्" (अष्टान्सू०२-१-४४) इति समासः । यत्त्वेवं सति "न निर्धारणे" (अष्टा०सू०२-२-१०) इति सूत्रं व्यर्थ स्यादिति । तन्न, स्वरे भेदात् । सप्तमीसमासे हि "तत्पुरुष तुल्यार्थ" (अष्टा०१०