________________
१९८ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिकेसन्देहाः" इति भाग्यप्रयोगात्पक्षे तत्पुरुषोऽपीप्यते । अत एव भूवादि. सुत्रे "अथासंहितया' इति "विरामोऽवसानम्" (अष्टान्सू०१-४-११०) इति सुत्रे तु 'अदुतायामसंहितम्" इति द्विधापि भाग्यवार्तिकयोः प्रयु. कम् । यद्वा, अनुपलब्ध्यसन्देहादावपि लाक्षणिक आर्थो वा तदभाषबोधः।
स्यादेतत. अन्यपदार्थप्राधान्येऽयं समासः । भावप्रधानो ात्र निर्देशः । न ब्राह्मणत्वं यस्मिन्नित्यर्यादुन्मत्तगङ्गादावव्ययीभाव इवेह तत्पुरुषो बहुव्रीहेर्बाधक इति । फलन्तु 'अकर्ता' 'अभोक्ता' इत्यादी "नवृतश्च" (अष्टा सू०५-४-१५३) इति कबभावः स्यात् । मैवम् , 'मतस्मिन्" इत्यादौ सर्वनामकार्यगणकार्ययोरसिद्धिप्रसङ्गात् । 'अव. र्षा हेमन्तः' इत्यत्र हेमन्तस्येव तद्विशेषणस्याप्येकवचनापत्तेश्च । 'अ. धनो ब्राह्मणः' इत्यादावपि न्यायसाम्याचत्पुरुषपरवल्लिङ्गतापते. स्वेति दिक्। मतान्तरन्तु
तप:श्रुतञ्च योनिश्चेत्येतद् ब्राह्मणकारणम् ।
तपाश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ इत्यादिवचनप्रामाण्यात्सर्वे समुदायशब्दाः तत्तद्यक्तिभिरिव त. दीयगुणसमुदायेनाप्युपहितायाः सत्ताया जातित्वात् । तथाच 'अ. पूर्णो ब्राह्मणोऽब्राह्मणः' इति सर्वथाप्युत्तरपदार्थप्राधान्यं निर्बाधम् । अत्र च लिगम्-"एतत्तदोः' (अष्टा०सू०६-२-१०२) इति सूत्रेऽनसमा. सग्रहणम् । एवञ्च "अनेकमन्यपदार्थ" (अष्टा०सू०२-२-४) इत्यादावे. कवचनं सिद्धम् । माघश्च-"सेव्यतेऽनेकया सन्नतापाङ्गया" इति । कथन्तर्हि "पतन्त्यनेके जलधेरिवोर्मयः" इति ? अत्राहुः। अध्यारोपि. तैकत्वानां प्रकृत्यर्थतया तत्र वास्तवबहुत्वाभिप्राय बहुवचनं न विरुध्यते इति। अनेक श्व. नेरुश्चेवेकरी षो वा । यतु
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नार्थाः षट् प्रकीर्तिताः ।। यथा-अब्राह्मणः, अ पं. अनश्वः, अनुदरा कन्या, अपचसि, अधर्मः, इति । तत्तु यथायथमा कार्थमभिप्रेत्येति बोध्यम् । निरूढल. क्षणायाः शक्तिसमकक्ष्यतया । रान्ते त्वतिरिक्तशक्तरुक्कतया वृत्ति. विशेषे तदर्थान्तर्भाव इति वा कथञ्चित्रेयम् । इह न ब्राह्मणस्य भाव इति युगपदेव भावनारोपितत्वेन च सम्बन्धे विवक्षिते समास एव