________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । जातस्य पूर्वयोस्तत्पुरुषे सति “कालान्ते द्विगौ" (अष्टान्सू०५-१-८६) इति पूर्वपदप्रकृतिस्वरो भवति । द्वयोर्मासयोः समाहारो द्विमासम् । पात्रादिः । द्विमासं जातस्येति तु विगृह्म समासे क्रियमाणे सतिशिष्टत्वा. समासान्तोदात्तत्वं स्यात् ।।
स्यादेतत् । यावद्वचनं वाचनिकांमति परिमाणिमात्रेण त्रिपदत. त्पुरुषः, अन्यत्र तु द्विपद एवेति स्थितम् । तथाच "कथं त्रिलोकनाथेन सतां मखद्विषः” इति कालिदासः । "नवरसरुचिरम्" इति च काव्यप्रकाशकारः ? इह हि त्रिलोकनवरसशब्दयोन तावद् "विशे. षणं विशेष्येण" ( अष्टा सु०२-१-८७ ) इति समासः । "दिक्संख्ये संज्ञायाम्" (अष्टा०सू०२-१-५०) इति नियमात् । नापि समाहारे द्वि गुः "द्विगोः" (अष्टान्सू०४-१-२१) इति ङीपप्रसङ्गात् । न च पात्रादित्वं कल्प्यम 'त्रिलोकी' इति प्रयोगस्यासाधुतापत्तेः । तथा च परिशेषात्रि. पदत्वपक्ष एवावशिष्यते । द्विमासजातः । त्रिपदे तत्पुरुषे जातशब्दे उत्तरपदे परतः स चोक्तरीत्या दुष्ट एवेति । अत्रोच्यते, लोकशब्दो ऽत्र समुदायपरः । तथा च व्यवयवो लोक इति मध्यमपदलोपी तत्पुरुषः । इदश्च, "द्विगोलंगनपत्ये" (अष्टा सु०४-१-८८) इत्यत्र भाज्ये एव स्पष्टम् । त्रयाणां लोकनाथ इति वा। नवरसा चासौ रुचिरेति बावी. हिगर्भः कर्मधारयोऽपि सुवचः। __ प्रकृतमनुसरामः । 'राजपुरुषः' इत्यादौ यद्यप्यभेदैकत्वसंख्या मा. सते तथापि मासजाते न तथा किन्तु शूर्पण क्रीतः शौर्पिक इत्यत्र शूर्पस्येव मासस्य मुख्यमेवैकत्वम् । अक्तपरिमाणस्य वाचके तथैव व्यु त्पत्तेरिति ध्येयम् ।
नञ् (अष्टा०स०२-२-६) । नञ् सुपा सह प्राग्वत् । अब्राह्मणः । अंवृषलः । उत्तरपदार्थप्रधानोऽयम् । तथाहि आरोपितत्वं नाघोत्यते । तच्चोत्तरपदप्रवृत्तिनिष्ठम् । तथा चारोपितं यद ब्राह्मणत्वं विशिष्टे समासः शकः । विशेषणविशेष्ययोः संसर्गस्त्वारोप एच । तेन ब्राह्मणाभिन्नत्वबोध आर्थः । अत एवानुपसर्जनस्वादतस्मिनित्यादिसर्वनाम: कार्यनिर्वाहः।
स्यादेतत् । विघ्नानामभावोऽपिघ्नमित्यत्रापि परत्वात्तत्पुरुषः स्यात् । अव्ययीमावस्तु 'निर्मक्षिकम्' इत्यादी सावकाशः । मैवम्, उच. रपदार्थप्राधान्य एषास्य प्रवृतेः । उक्तं हि प्राक् "अव्ययीभाषादिमहा. संहाव्यवहारेण पूर्वाचार्योकार्थनियमोऽप्युत्सर्गतः स्वीक्रियते" इति । नन्वेषम 'अनुपलब्धिः' इत्यादी का गतिः। भणु । "रक्षोहांगमलब