________________
E
शब्दकौस्तुभद्वितीयाध्याय द्वितीयपादे प्रथमान्हिके
ननु " एकविभक्ति" (अष्टा०सू०१ -२-२४) इत्युपसर्जनतया जीविकाशउदस्य ह्रस्वो ऽस्तु नाम, प्राप्ताशब्दस्य तु कुतः सः ? अत्र भाष्यम्, "अ. स" इति पूर्वपदस्याकारोऽपि सुत्रेऽस्मिन् विधयते, चकारेण समुच्चयार्थेन। कारप्रश्लेषस्यानुमानादिति । प्राप्तापने समस्येते, अ च, अत्यं व भवति प्राप्तापन्नयोः । सौत्रत्वाच्च प्रकृतिभावो नेति भाव इति प्राञ्चः । वस्तुतस्तु द्वितीयेत्यस्यानन्तरमकारप्रश्लेषो बोध्यः । एवं हि प्रकृतिभावप्रसङ्ग एव नास्तीति बोध्यम् ।
कालाः परिमाणिना (अष्टा०सु०२ - २ - ५ ) | परिमीयते परिच्छिद्यते येन तत्परिमाणं तद्वान्परिमाणी । परिच्छेद्यवाचिना सुबन्तेन सह का लाः समस्यन्ते स तत्पुरुषः । मासो जातस्य यस्य स मासजातः । ननु जातो देवदत्तः तस्य च दिष्ट्यादि परिच्छेदकं न तु कालः, तस्य क्रियामात्रपरिच्छेदकत्वादिति चेत् ? सत्यम्, साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तदुद्वारा देवदन्दं परिच्छिनत्ति । यस्य हि जननादूर्ध्वं मासो गतः स मासजात इति व्यवहियते । तत्र व्यवहारकालजननक्षणयोरन्तरालभावी मासो जननद्वारा जातमपि परिच्छिनत्येव । विग्रहे षष्ठीनिर्हि ष्टस्यापि वृत्तौ प्राधान्यमिह बोध्यम् । 'दण्डी चित्रगुः' इत्यादाविव वि शेषणविशेष्यभावव्यत्यासेनैव एकार्थीभावाभ्युपगमात् । तथाच हरिणाकचिद् गुणप्रधानत्वमर्थानामविवक्षितम् ।
इत्युपक्रम्य
आख्यातं तद्धितार्थस्य यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपयर्यः ॥
·
इति वदता आक्षिकवैयाकरणाद्युदाहरणानि स्पष्टीकृतानि । तथाच 'मासजातः' इत्यस्य मासप्राग्भाविजननाश्रय इत्यर्थः । अत एव मास जातो दृश्यतामित्यादिक्रियायोगो जातस्यैव भवति न तु अर्धपिप्पल्यादाविव पूर्वपदार्थस्य । यहजातः । द्वयोरहोः समाहारः । " राजाहः सखिभ्यष्टच्” (अष्टा०सू०५-४-९१) । " न संख्यादेः समाहारे" (अष्टा सू०५-४-८९) इत्यह्नादेशप्रतिषेधः । कथन्तर्हि 'यह्नजातः' इति ? उच्यते, नायं समाहारे द्विगुः किन्तुत्तरपदे द्वे अहनी जातस्य यस्येति त्रिपदतत्पुरुषाभ्युपगमात् । ननु सुप्सुपेत्येकत्वस्य विवक्षितत्वात्कथमेतदिति चेत् ? वचनादित्यवेहि । उक्तं हि वार्त्तिककृता-" उत्तरपदेन परिमाणिना द्विगोः समासवचनम्” इति । अस्यार्थः - परिमाणिवचनेनोतरपदेन द्विगोः सिद्धये समासो वक्तव्यः । अर्थाद् द्वयोर्युगपदिति गम्यने । तथाच वचनाद्वहूनामप्ययं तत्पुरुषो भने । एवं दो मामी