________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१९५
" प्रेम्णा शरीरार्धहरां हरस्य " इति ।
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (अष्टा०सू०२-२-३) । एतानि एकदेशिना सह वा प्राग्वत्स्युरेकं चेंद्र द्रव्यम् । द्वितीयं भिक्षायाः द्वितीयभिक्षा, भिक्षाद्वितीयम् । तृतीयभिक्षा | 'भिक्षातृतीयम्' इत्यादि । एकदेशिना किम् ? द्वितीयं भिक्षाया भिक्षुकस्य । एकाधिकरणे किम् ? द्वितीयं भिक्षाणाम् ।
स्यादेतत् पूर्वसूत्रवदिदमपि प्रत्याख्यातम् । तथाहि, समुदायशब्दस्यावयवे वृत्तौ कर्मधारयेण 'द्वितीयभिक्षा' इत्यादि सिद्धम् । 'भिक्षाद्वितीयम्' इत्यादि तु षष्ठीसमासेन सिद्धम् । मैवम्, “पूरण" (अष्टा०सु०२-२-१९) इतिषष्ठीसमासनिषेधात् । सिद्धान्ते त्वस्मिन् सूत्रे ऽन्यतरस्यांग्रहणसामर्थ्यात्वक्षे षष्ठीसमासो लभ्यते, वाक्यस्य म. हाविभाषयैव सिद्धेः । नन्वेतत्सूत्रं विनापि " पूरणाद्भागे" (अष्टा०स्० ५-३-४८) इति स्वार्थेऽनुप्रत्ययं कृत्वा तदन्तेन षष्ठीसमासं करि व्यामइति चेत् ? न, तत्रापि प्रतिषेधसाम्यात् । " पूरण" (अष्टा०सु० २-२-११) इत्यत्र हि अर्थग्रहणं न तु पूरणाधिकार विहित प्रत्ययग्रहणम्, अर्थशब्दस्य प्रत्येकमभिसम्बन्धात् । स्वार्थिकाश्च प्रकृत्यर्थेना'र्थवन्त इति अन्नन्तस्यापि पूरणार्थतास्त्येवेति भाष्ये स्थितम् । अत एव “तान्युञ्च्छषष्ठाङ्कित सैकतानि” ( २०व०५ - ८ ) इत्यत्र समासः प्रा. मादिक इत्याहुः । वस्तुतस्तु "परवल्लिङ्गम्" (अष्टा०स्०२-४-२६) इतिसूत्रे तत्पुरुषग्रहणं "द्विगुप्राप्त" इत्यादि वार्त्तिकं " पूर्वापर" (अष्टा० सू०३-१-५८) इत्यादित्रिसूत्री च भाष्ये प्रत्याख्याता । तथाच भिक्षा. द्वितीयादिसिद्धये संज्ञाप्रमाणत्वादिनिर्देशानां सामान्यापेक्षज्ञापकताश्रयणीया " पूरण' (अष्टा०सु०२-२-११) इत्यादिनिषेधो ऽनित्य इति । एवञ्चोञ्छषष्ठेत्यपि साध्विति दिक् । तुरीयस्यापीष्यते इति वृत्तिकाराः । एतच्च भाष्यादौ नास्ति ।
प्राप्तापन्ने च द्वितीयया (अष्टा०सु०२-२-४) । एतौ द्वितीयान्तेन सह प्राग्वत् । पक्षे " द्वितीयाश्रित" (अष्टा०सु०२-२-२४) इतिसमासः । प्रातो जीविकां प्राप्तजीविकः । जीविकाप्राप्त इति वा । आपन्नजीविकः । जीविकापन्नः । यद्यपि प्राप्ता जीविका येनेति कृत्वा कर्मणि कान्तेन बहुव्रीहौ 'प्राप्तजीविकः' इत्यादि सिध्यति, तथापि समासान्तोदात्तार्थे वचनं 'प्राप्तसुखः' इत्याद्यर्थञ्च । इह हि बहुव्रीहौ "जातिकालसुखादिभ्यः " ( का० वा० ) इति निष्ठायाः परनिपातः स्यात् । लिङ्गविशिष्टपरिभाषया प्राप्तशब्दस्याप्ययं समासः । प्राप्ता जीविका प्राप्तजीविकेति ।