________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
तनादनयोरिहैव साधुत्वम् । अन्य द्रव्यं द्रव्यान्तरम् । अन्तरशब्दो भि. भवाची । भिन्नश्चाभेदेन सम्बन्धेन पूर्वपदार्थे विशेषणम् । पूर्वपदजन्य. बोधप्रकाराश्रयप्रतियोगित्वं भेदे व्युत्पत्तिसिम् । अवश्यकार्यम् । तदेव तन्मात्रम् । "मात्र कात्स्न्ये ऽवधारणे"(अ०को०३-३-१७७) इत्यादि।
॥ इति श्रीशद्धकौस्तुभे द्वितीयाध्यायस्य प्रथमे पादे
तृतीयमाह्निकम् ॥ पादश्वायं समाप्तः ॥
पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे (अष्टा सू०२-३-१) । अव. यविना सह पूर्वादयः समस्यन्ते स तत्पुरुषः, एकत्वसंख्याविशिष्टश्चे. दवयवी भवति । पूर्व कायस्येति पूर्वकायः। अपरकायः, इत्यादि । षष्ठीसमासापवादोऽयम् । तथाच 'कायपूर्वः' इति प्रयोगोऽनेन व्याव. त्यते । 'पूर्वकायः' इति प्रयोगस्तु पूर्वश्चासौ कायश्चेति कर्मधारयेणापि सिद्धः । समुदायेषु हि वृत्ताः शब्दा अवयवेऽपि वर्तन्ते इति न्यायात, ऊर्ध्वकाय इतिवत् । ननु षष्ठीसमासव्यावृत्तयेऽपि सुत्रं न कार्य, षष्ठ्या एवेह दुर्लभत्वात् । पञ्चम्या होह भाव्यम् , दिशि दृष्टः शब्दो दिक शब्द इति व्याख्यानेन सम्प्रत्यदिग्वृत्तिनाऽपि योगे पञ्चमीस्वीकारात् ? सत्यम् । अवयववृत्तिभिर्योगे षष्ठ्येवेष्यते "तस्य परमादंडितम्" (अष्टा सू०८-१-२) इति लिङ्गात् । एकदेशिशब्दोऽयमवयवे रूढः । अत एव ततो मत्वर्थीयः कृष्णसर्पवान्वल्मीकः' इति यथा। यद्यपीह “एक. गोपूर्वात्" (अष्टा०सू०५-२-११८) इति ठञ् प्राप्तस्तथाप्यत एव निर्देशा. दिनिर्बोद्धव्यः । एकदेशवाचिनि तु एकदेशीयशब्द एव, बहुव्रीहिल. भ्येऽथै मतुबादयो नेत्युक्तत्वात् । एकदेशिना किम् ? पूर्व नाभेः काय. स्य । नामेः पूर्वो भागः स कायस्य सम्बन्धीत्यर्थः । नाभेरिति दिग्यो. गलक्षणपञ्चमी । अत्र पूर्वस्य भागस्य नाभिरवधिर्न त्वेकदेशी, अतो न नाभ्या समास: । कायेन तु स्यादेव पूर्वकायो नाभेगिति, पूर्वशब्दस्य नित्यसापेक्षत्वात् । एकाधिकरणे किम् ? पूर्व छात्राणामामन्त्रयस्व नेयं निर्धारणे षष्ठी, किन्तु समुदायसमुदायिसम्बन्धे । बहुवचनं तूभृता. वयवभेदसमुदायविवक्षया यथा 'छात्राणां पञ्चमः' इति । ततश्च छात्रा. णामेकदेशित्वमस्त्येव, किन्त्वेकत्वसंख्यावैशिष्ट्यं नास्तीति समासाभावः । कथन्तर्हि 'मध्याह्नः' 'सायाह्नः' इति ? अत्राहुः-सर्वस्यैकदेशवा. चिनोऽहा समासः, 'संख्याविसाय' (अष्टा०सू०६-३-११०) इति ज्ञाप. कात् । नान्यथा सायपूर्वत्वमद्रस्योपपद्यते । केचित्तु नेदं विशेषापेक्षं शब्द. द्वितीय. 13.