________________
शब्दकौस्तुभद्वितीयाध्याय प्रथमपादे तृतीयान्हिके
रुधादिर्बोध्यः । उद्धरकोष्ठात् उत्सृज देहीति यस्यां क्रियायां सा उद्धरो त्सृजा । “आख्यातमाख्यातेन" (ग०सू०) इति सिद्धे असातस्यार्थे वचनम् । एवम् उद्धमविधमा । उत्पख निपचा । उत्पतनिपता । इद्दैषां समासानामन्यपदार्थे स्त्रीलिङ्गत्वाद्दाप् । एवमग्रेऽपि उदक् च अवाक् च उच्चावचम् | उच्चैश्च नीचैश्चोच्चनीचम । आचितं चोपचितं च आचोपचम् | आचपचम् | निश्चितं व प्रचितं च निश्वप्रचम् । एते सर्वे निपात्यन्ते । न विद्यते किञ्चन यस्यासावकिञ्चनः । सकिञ्चनः । स्नात्वाकालकः । इह समासान्तोदात्तत्वं ल्यबभावश्च निपात्यते । समानकर्तृकत्त्रं तु अन्तभूतक्रियापेक्षं बोध्यम्, स्नात्वाकालकः संपन्न इत्यर्थावगमात् । पीत्वा स्थिरकः । भुक्त्वा सुहितः । प्रोष्य पायान् उत्पत्य या कला उत्पतनं कृत्वा या पाण्डुर्भवति सोच्यते हस्तिज्वरः पाकलः । तद्विशेषस्तु फूटपाकल: "कलभं कठोर व कूटपाकलः" इति भवभूतिप्रयोगात् हस्ति शास्त्र तथादर्शनाच्चेत्यन्ये । निपत्यरोहिणी । निषद्यश्यामा | अपे हिप्रणमा |
जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तीरं चाभिदधाति (का०वा० ) । जहीति लोण्मध्य मैकवचनान्तम् । तत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ताभिधीयते । जहिजो मित्याभीक्ष्ण्यन य आह स जहिजोडः । जहिस्तम्बः । उज्जहिस्तम्बः ।
आख्यातमाख्यातेन क्रियासातत्ये (ग०सू० ) । अश्नीतपिबतेत्येवं यत्र सततमभिधीयते सा ऽश्नीतपिबता । एवं पचतभृज्जता । खादतमोदता । खादतवसता । आहरनिचया । आहरनिष्कषा । उत्पचनिपचा । भिन्धिलवणा । भिन्धि लवणमिति यस्यामभिधीयते सा क्रिया तथा । एवं पचलवणा । आकृतिगणोऽयम् । तेनान्येपि ज्ञेयाः । तत्र केचि गणरत्नकृता संगृहीताः । तद्यथा-नास्ति कुतोपि भयं यस्य सः अकुतो• भयः । कान्दिशं गच्छामीति य आह स कान्दिशीकः । गणपाठसामयदीकण द्वीतीयाया अलुक्च । "कान्दिशीको भयदुतः " (अ०को० ३-१-४२) इत्यमरः । अहो पुरुषोऽहमिति यो मन्यते तस्य भाव आहोपुरुषिका । मनोज्ञादित्वाद्वुञ् । अहं शक्तोऽहं शक्त इति यस्यां साहमहमि का । या इच्छा अभिप्राय इति यदृच्छा । एहिरेपाहिरा | एहि रे पाहि रे इति यस्यां सा तथेत्यर्थः । गणपाठादात्वम् ।
पहिरां पाहिरे नीता येन निश्चप्रचा अपि ।
१९२
तत्कर्म दग्धुं सेवेथा गोविन्द मकुतोभयम् ॥
उन्मृद्धि अवमृड्ढीति यस्यां सा उन्मृजावमृजा । अंत एव निपा