________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१८९
करणैः सह जातिः प्राग्वत् ।
"मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ।
प्रशस्तवाचकान्यमूनि" ( अ०को०१-४-२७ ) इत्यमरः । नियः तलिङ्गा एते न तु विशेष्यनिघ्नाः । गोमतल्लिका । गोमचर्चिका । गोप्र. काण्डम् । गवोद्घः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । जातेः पूर्वनि. पातार्थ सूत्रम् । प्रशंसावचनपोटायुवतीत्येकयोगसम्भवे योगविभाग. स्य प्रयोजनं चिन्त्यम् । जातिः किम् ? कुमारी मतल्लिका । प्रशंसयेति वक्तव्ये वचनग्रहणं कढिशब्दपरिग्रहार्थम् । तेन ये यौगिकाः प्रशस्तशो. भनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये च जातिश. ब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति, सिंहो माणवक इति, ते सर्वे व्युदस्ताः।
युवाखलतिपलितवलिनजरतीभिः (अष्टासु०२-१-६७) । जरद्भिरिति पाठान्तरम् । तत्राद्यपाठे युवशब्देन जरत्याः सामानाधिकरण्यासम्भवा. चदन्यथानुपपत्त्या "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि" (प०भा०७३) इति परिभाषा ज्ञाप्यते । तथाच युवयुवतिशब्दयोर्द्वयोरपि खलत्यादि. भिश्चतुर्भिरुभयलिङ्गैः समानाधिकरणैः सह समासे अष्टौ उदाहरणानि पर्यवस्यन्ति । तथाहि, युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । “कृदिकारादक्तिनः" (का०वा०) "सर्वतोऽक्तिन्नादित्येके" (का०वा०) इति ङीष् । युवपलितः। युवपलिता । युववलिनः । युवा घलिना । वलिशब्दः पामादिः । युवजरन् ।युषजरती इति । जीयतरतुन् । "उगितश्च" (अष्टा०सू०४-१-३) इति ङीप् । युवत्यामेव जरतीधर्मोप. लम्भन तद्रपारोपात्सामानाधिकरण्यम् । यत्त एवं सति पुंस्येव स्त्रीत्वा. रोपेण जरतीसामानाधिकरण्यं सम्भवतीति परिभाषाज्ञापनं कथमिति हरदत्तेनोक्तं, तत्रेदमुत्तरम् । आरोपं विनोपपत्तौ किं तेन ? नहि एकम. गत्या आरोपितमिति सर्वमेवारोपणीयम्, लक्ष्यानुरोधेन परिभाषाशा. पनस्यैवौचित्यात् । “कुमारः श्रमणादिभिः” (अष्टा सू०२-१-७०) इति पा ज्ञापकमस्तु, श्रमणादिषु स्त्रीलिङ्गानामेव वहूनां पाठात् । अश्वा दिभ्यः फविधी "पुंसि जाते" (गसू०) इति गणसूत्रे पुंसीत्युक्ति - पिकेति तु तत्वम् । युक्शब्दस्य पूर्वनिपातनियमार्थ वचनम् । अनियमो हि प्रसक्तः, गुणशब्दत्वात् ।
कृत्यतुल्याख्या अजात्या ( अष्टा०५०२-१-६८) । कृत्यप्रत्ययान्ता. स्तुल्यपर्यायाश्चाजातिवचनेन सह प्राग्वत् । भोज्योष्णम् । भोज्यलव. णम् । तुल्यश्वेतः । सरशश्वेतः । पूर्वनिपातनियमार्थ वचनम। अजा.