________________
१८८
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
(अष्टा०सू०२-१-५७) इति समासः ।
वृन्दारकनागकुञ्जरैः पूज्यमानम् (अष्टा०स०२-१-६२)। एतैः समा. नाधिकरणः पूज्यमानं प्राग्वत् । व्याघ्रादेराकृतिगणत्वादेव सिद्ध पूज्य. मानमेवेति नियमार्थ वचनम् । गोवृन्दारकः । गोनागः। गोकुञ्जरः । नेह-माणवकोऽयं नागः यस्मान्मूर्ख इति । केचित्तु सामान्यप्रयोगे विध्यर्थमिदमित्याहुः । ___कतरकतमौ जातिपरिप्रश्ने (अष्टा०स०२-१-६३) । एतौ समर्थन सह प्राग्वत् । कतरकठः । कतमकलापः। "गोत्रं च चरणैः सह" (भा०श्लोवा०) कतमशब्दसाहचर्यात्कतरशब्दस्यापि तथाविधस्यैव ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं ज्ञापकं कतमशब्दोऽप्यन्यत्र साधुरिति । तथा च चिरन्तनवृत्तिषु प्रत्युदाहृतं कतरो भवतोदेवदत्तः । कतमो भवतां देवदत्त इति ।
किं क्षेप (अष्टा सू०२-१-६४)। एतत्समानाधिकरणेन सह प्राग्वत् । किंराजा, यो न रक्षति । किंसखा, यो द्रुह्यति । किङ्गौः, यो न वहति । "किमः क्षेपे" (अष्टा०स०५-४-७०) इति समासान्तप्रतिषेधः । क्षेप किम् ? को राजा पाटलिपुत्रे ।
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रिया. ध्यापकधूतैर्जातिः (अष्टा०सू०२-१-६५)। नपुंसकं पोटा इति हरदत्तः । अमरस्तु-"पोटा स्त्रीपुंसलक्षणा" (अ०को०२-६-१५) इति नपुंस कपर्यायेभ्यः पृथगवाह । स्तनश्मप्रवादियुक्ता स्त्री पोटेति तद्वयाख्या. तारः। उभयथापि शास्त्रीयस्त्रीत्वविशिष्टे पोटाशब्दो वर्तत । यथा शास्त्रीयपुंस्त्वविशिष्टे दारशब्दः । गृष्टिरेकवारप्रसुता । धेनुः प्रत्यग्र. प्रसवा। वशा वन्ध्या। वेहद् गर्भघातिनी । वष्कयणी तरुणवत्सा। पोटादिभिः सह जातिः प्राग्वत् । इभपोटा । इभयुवतिः । अग्नि स्तोकः। उदश्वित्कतिपयम् । गोगृष्टिः । गोधेनुः । गोवशा। गोवे. हत । गोबष्कयणी | कठप्रवक्ता। कठश्रोत्रियः । कठाध्यापकः । क ठधूतः । जातिः किम् ? देवदत्तः प्रवक्ता । 'कठधूर्तः' इत्यत्र यः कठः स धर्त इत्यर्थो न तु कठत्वं कुत्स्यते । अतः "कुत्सितानि कुत्सनैः" (अष्टा सू०२-१-५३) इत्यनेन गतार्थता न शङ्कया, प्रवृत्तिनिमित्त कुत्सायां तत्प्रवृत्तेः। कथं तर्हि "जनयति कुमुदभ्रान्ति धर्तबको बा. लमत्स्यानाम्" इति । बकधूर्त इति हि युकम् ! सत्यम् , प्रमाद एवाय. मिति प्रामाणिकाः।
प्रशंसावचनैश्च (अष्टा०स०२-१-६६) । प्रशस्तपाचिभिः समानाधि.