________________
१८४ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिकेसमासे कृते द्विगुत्वे सति “अकारान्तोत्तरपदो द्विगुः स्त्रियाम्" (का वा०) इति स्त्रीत्वे "द्विगोः" (अष्टा सू०४-१-२१) इति डीए सिध्यति।
कुत्सितानि कुत्सनैः (अष्टा०स०२-१-५३) । "कुत्स अवक्षेपणे" (चु००१६८७) । मत्यादिक्षत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने कः । बहुवचननिर्देश उभयत्रापि स्वरूपग्रहणनिरासार्थः । कुत्स्यमान. वाचीनि कुत्सनैः सह प्राग्वत् । शब्दप्रवृत्तिनिमित्त कुत्सायामेवायमिः प्यते, सनिधानात् । विशेष्यस्य पूर्वनिपातार्थोऽयमारम्भः । वैयाकरणः खसुचिः । “सूचयतेरिच" इतीकारः । यः पृष्टः सन् प्रश्नं विस्मारयितुं सू. चयति निरीक्षते कथयति वा अहो निर्मलं गगनमिति, स एवमुख्य ते । अत्र व्याकरणस्य वेदाङ्गत्वात्तदध्ययनं स्वरूपेण यद्यपि प्रशस्तं तथापि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते । यानिककितवः । किन्तवास्तीति पृच्छन् धनमात्रोद्देशेन जात्यादिनिरपेक्षो ते प्रवर्तमानः कितवः । तथाच श्रुतिः "सभामेति कितवः पृच्छमानो जेप्यामि' इत्यादि । इह तु कितव इव कितवः, यो याशिको दक्षिणामात्रतत्परः सन्नयाज्यमपि याजयति स एवमुच्यते । मीमांसकदुर्दुरूढः । “दुल उत्क्षेपे" (चु०उ०१६००)। दुर्वः । औणादिकः कूढः प्रत्ययः। "बहुल. मन्यत्रापि" इति णिलुक् । रलयोरेकविषयत्वस्मरणाद् दुर्दुरूढः । प्रवृ. त्तिनिमित्तकुत्सायां किम् ? वैयाकरणो दरिद्रः।
पापाणके कुत्सितैः (अष्टा सु०२-१-५४) । एते सुबन्ते कुत्सितैः सह प्राग्वत् । पापाणकशब्दो कुत्सनाभिधायिनौ । तयोः पूर्वसूत्रेण समासे परनिपातः स्यात् । तस्मात्पूर्वनिपातार्थमिदम् । पापनापितः । पापकु. लालः । अणकनापितः। अणककुलालः । __ उपमानानि सामान्यवचनैः (अष्टा०सू०२-१-५५)। उपमानोपमेय. साधारणधर्मवचनैः सहोपमानानि प्राग्वत् । घनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकम् । अत एव सामानाधिकरण्यात् 'मृगीव चपला मृगचपला' इत्यादौ पुंवद्भावः । सादृश्यं चोत्तरपदोपस्थितश्यामत्व. चापलादिद्वारकमेव गृह्यते, तथैव व्युत्पत्तेः, श्रुतं विहायाश्रुतकल्पने गौरवापत्तेश्च । अत एव हि व्यस्तेऽपि 'वागर्थावित्र' इत्यादिस्थले स. म्पर्कप्रभृतिसन्निहितद्वारकमेव सादृश्यं प्रतीयते । पूर्वनिपातनियमार्थ चेदं सूत्रम् । "विशेषणं विशेष्येण' (अष्टा सू०२-१-५७) इति समासे हि पूर्वनिपातः पर्यायेणोभयोः स्यात्पाचकपाठकादिवत् । “तत्पुरुषे त्. ल्यार्थ" (अष्टा सु०६-२-२) इति सूत्रे प्रतिपदोकस्यास्यैवोपमानग्रहणेन प्रहणार्यमपीदं मूत्रम् । अत एष मयूरव्यंसकादित्वात्समासे उपमान.