________________
५८२
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
समाहारे-पञ्चमूली । पंचकुमारी । इह पञ्चानां मूलानां कुमारीणां च समाहार इति विग्रहः । न तु पञ्चमूलाः समाहृता इत्यादि । भाव. साधनो हि समाहारशब्दो न तु कर्मसाधनः। तथा सति 'पञ्चकुमारी' इत्यत्र कुमार्यर्थस्य प्राधान्यात्समासशास्त्रे च अप्रथमानिर्दिष्टत्वादेक. विभक्तित्वाभावाच्चोपसर्जनस्वाभावेन "गोस्त्रियोः (अष्टा सू०१-२-४८) इति इस्वो न स्यात् । अथात्र नपुंसकहस्वत्वं ब्रूयाः, एवमपि पश्चख. ट्वी' न सिध्येत् । वा टावन्त इति स्त्रीलिङ्गत्वपक्षे हीदं रूपम् । तत्र च हस्वाभावात् "द्विगारतः" इति ङीप् न स्यात् सिद्धान्ते तु समासाथै समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यषष्ठ्यैव योग इत्येकविभक्तिकत्वात्सिद्धमुपसर्जनत्वम् । न च "एकविभकावष. प्ठ्यन्तवचनम्' (का. वा०) इति वार्तिकेन अर्धपिप्पल्यादाविव उपस. जनत्वनिषेधः शङ्कयः, तस्यैकदेशिसमासमात्रविषयकत्वात् । अत्र चैत त्सूत्रीयभाष्यमेव प्रमाणम् । यद्वा, "विभाषा छन्दास" (अष्टा०सू०१-२३६) इति सुत्राद्विभाषाग्रहणानुवृत्त्या व्यवस्थितविभाषाश्रयणाच्च "ए. कविभक्तिच" (अष्टासु०१-२-४४) इत्युपसर्जनता एकदेशिसमासे न भवति । पञ्चखट्वादौ तु स्यादेव । स्पष्टं चैतन्न्यासग्रन्थे । तस्माद्भाव. साधन एवेह समाहार इति स्थितम् । "द्विगुरेकवचनम्" (अष्टा०४०२४-१६) इति तु “स नपुंसकम्" (अष्टासु०२-४-१७) इति वक्ष्यामी. स्यारभ्यते । __स्यादेतत् । समाहारः समूह इति पर्यायो । समूहश्च तद्धितार्थः, "तस्य समूहः, (अष्टा००४-२-३७) इति सूत्रात । तथाच तद्धितार्थ. इत्येव सिद्धे कि समाहारग्रहणेन ? न चैवं तद्धितश्रवणं स्यादिति वा. च्यम् “द्विगोलुंग्" (अष्टा सू०४-१-८८) इति लुक्सम्भवात् । नन्वेवं लुक्छतानि स्युः । तद्यथा-'पञ्चपूली' इत्यत्र "अपरिमाणबिस्त" (अष्टा० सु०४-१-२२) इति ङीप्रतिषेधः स्यात् । पञ्चगवम् । “गोरतद्धितलु. कि" (आष्ट०सु०५-४-९२) इति टच न स्यादिति चेत् ? भैवर , न त. द्धितलुक्यतद्धितलुकीत्येतत्स्थाने समाहारशब्दपाठेन सर्वसामञ्जस्मात् । तथाहि, अपरिमाणविस्तादिभ्यः समाहारं नियमार्थमिदम्-एभ्यः समाहार एवेति । पञ्चानामश्वानां समाहारः पञ्चाश्वी । नेह-पञ्चभिः रश्वः क्रीता पश्चाश्वा । तथा- 'गो:" गोन्तात्तत्पुरुषाच् स्यात् । पुङ्गवः । ततः-समाहार । गोरित्यनुवर्तते । सजातीयापेक्षा नियमः। गोन्ताद् द्विगोस्समाहार एव टच् स्यात् । पञ्चगवम् । नद-पञ्चभिर्गों. भिः क्रीतः पश्चगुः ।