SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । तद्धितार्थोत्तरपदसमाहारे च (अष्टा सू०२-१-११) । तद्धितार्थे वि. षये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये समानाधिकरणेन सह समस्येते स तत्पुरुषः । पूर्वस्यां शालायां भवः पौवंशालः । स मासे कृते "दिक्पूर्वपदादसंज्ञायां अः" (अष्टा०सू०४-२-१०७) एवम्आपरशालः । __ उत्तरपदे-पूर्वशालाप्रियः। इह त्रिपदे बहुव्रीही कृते प्रियशने उत्तरपदे पूर्वयोस्तत्पुरुषे सति समासान्तोदात्तत्वं लकाराकारस्य मक ति । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्यायुदा. त्तत्वं स्यात् । दिक्षु समाहारो नास्ति, अनमिधानात् । संख्यायास्त. द्धितार्थ पाण्मातुरः । पाश्चनापितिः । अनपत्य इत्युकत्वान्न लुक् । पश्चकपालः। "संस्कृतम्भक्षाः” (अष्टासु०४-२-१६) इत्यण् । “द्वि. गोलुंगनपत्ये" (अष्टा सू०४-१-८८) इति लुक् । पञ्चगवधनः । अत्रा. पित्रिपदे बहुवीही धनशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषे “गोरताद्ध. तलुकि" (अष्टा०सु०५-४-९८) इति टच । ननु पाक्षिकं पञ्च गोधन इति दुर्वारम् । महाविभाषाधिकारेण तत्पुरुषस्य वैकल्पिकत्वात् । अत एव नित्यत्वमुपसंख्यातं वार्तिककृता "द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' (का०वा०) इति । अत एव वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रियः, छत्रोपानहप्रिय इति त्रिपदे बहुव्रीही पूर्वयोनित्यं द्वन्द्वः । तेन समासान्तोऽपि नित्यमेव । स्यादेतत् । समुदायस्यैकार्थी भावे सति अवयवयोरावश्यक इत्युपसंख्या व्यर्थमिति चेन् ? मैवम, त्रयाणां समासे कृतेऽन्यपदार्थापसंक्रमेण परस्परसम्बन्धाभावात सति तूपसंख्याने वचनसामर्थ्यादद्वन्द्वतत्पुरुषयोः प्रवृत्तेः । न चैवं त्रिपदे ब. हुव्रीहौ 'चित्राजरद्गुः' इत्यत्रापि तत्पुरुषे चित्राशब्दस्य पुंवद्भावापत्तिः। उपसंख्यानस्य "तद्धितार्थोत्तरपद" (अष्टा सु०२-१-५१) इति सूत्रोक्ततत्पुरुषमात्रविषयत्वात्तस्यैवोत्तरपदे प्रतिपदाकत्वात् । अत एव 'सादिरेतरशाम्यम्' इत्यत्र पुंवद्भावसिद्धये कर्मधारयोत्तरपदो बहुव्रीहिर्न तु त्रिपदे इति समर्थसुत्र शेष कैयटः। यत्त पूर्वतन्त्रे वाधलक्षणे पृष्टस्य युगपद्विधेरेकाहवद्विसामत्वमित्यधिकरणे पृष्ठयः षडहो वृहद्रयन्तरसामाकार्य इत्युदाहृत्य द्वन्द्वं कृत्वा बहुव्रीहिः कार्य इति कात्यायनव. चनमुपष्टम्भकमाश्रित्य पूर्वपक्षितं, यच्च कात्यायनवचनं समासान्तवि. शेषमात्रविषयमित्याश्रित्य नेह द्वन्द्व इति सिद्धान्तितं, तदुमयं चि. न्त्यम, उत्तरपदे इत्युकेद्वन्द्वं छत्त्यस्यासहतेः। स्वर विशेषस्य स्प. टतया समासान्तपर्यन्तमाग्रहे बीजाभावाोति विक् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy