________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१७९
भाषा" (अष्टा०सू०६-३-१३) इत्युलुक् ।
ध्वाङ्गेण क्षेपे (अष्टा०सू०२-१-४२) । ध्वाङ्गवाचिना सह सप्त म्यन्तं प्राग्वन्निन्दायाम् | तीर्थे ध्वाङ्ग इव तीर्थध्वाङ्गः । तीर्थकाकः 1 यथा ध्वाङ्गास्तीर्थे चिरं नावतिष्ठन्ते तथान्योऽपि कार्येष्वनवस्थित एव मुच्यते । इवार्थस्य वृत्तावन्तर्भावान्न पृथक् प्रयोगः । क्षेपे किम् ? तीर्थे ध्वाङ्क्षा हस्तिष्ठति ।
कृत्यैर्ऋणे (अष्टा०सू०२ - १ - ४३) । सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । ऋणग्रहणमावश्य कोपलक्षणार्थम् । यत्प्रत्ययान्तेनैवे. भ्यते, अल्पश इत्यनुवृत्तेः । कृत्यैरिति बहुवचने तु प्रकृतिभेदामिप्र - यम् । मासे देयमृणम् । पूर्वाह्णे गेयं साम । " तत्पुरुषे कृति" (अष्टा० सू०६-३-१४ ) इत्यलुक् ।
संज्ञायाम् (अष्टा०सू०२-१-४४ ) | सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । नित्यसमासोऽयम्, वाक्येन संज्ञानवगमात् । अरण्येतिलकाः । अरण्ये. माषाः । वनेकसेरुकाः । “द्दलदन्तात्सप्तम्याः " (अष्टा०सू०६-३-९) इत्यलुक् ।
केनाहोरात्रावयवाः । (अष्टा०सू०२-१-४५) । अन्हो रात्रेश्वावयवाः - सप्तम्यन्ताः कान्तेन सह प्राग्वत् । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरा त्रकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् ? अन्हि दृष्टम् । कथं तर्हि "रात्रिवृत्तमनुयोक्तुमुद्यता" इति ? "कर्तृकरणे कृता बहुलम्” . (अष्टा०सू०२-१-३८) इति भविष्यति ।
तत्र (अष्टा०सू०२-१-४६) । तत्रेत्येतत्सप्तम्यन्तं कान्तेन सह प्राग्वत् । तत्रभुक्तम् । तत्रकृतम् । यद्यपि अभिहितः सोऽर्थोऽन्तर्भूत इति तंत्रशब्दा स्प्रथमैव युक्ता, तथापि 'तत्रभवान्' इत्यादौ विभक्त्यन्तरेऽपि दर्शनादधिकरणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति वृत्तिकृतो मन्यन्ते । वस्तुतस्तु "स्वयं केन" (अष्टा०सू०२-१-२५) इत्यत्र द्वितीयाधिकार वेहापि सप्तम्यधिकारो बाध्यते, पूर्वपदप्रकृतिस्वरस्याव्ययत्वेनापि सिद्धेः, सप्तम्या अपि लुका विभक्तयन्तरसाधारण्यानुद्धाराश्चेति दिक् ।
क्षेपे (अष्टा०सू०२-१-४७) । सप्तम्यन्तं कान्तेन प्राग्वत् निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् । यथा तप्ते प्रदेशे नकुला चिरम• वतिष्ठन्ते एवं कार्याण्यारभ्य यश्चापलेन न चिरं तिष्ठति स एवमुच्यते । "कृङ्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" (प०भा०२८) इति नकुलस्थितशब्देन समासः । उदकेविशीर्णम् । प्रवाहेसूत्रितम् । भ· स्मनिहुतम् । निष्फलमित्यर्थः । तत्पुरुषे कृति बहुलम्" (अष्टा०सू६-३१४) इत्यलुक् ।