________________
१७८ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिकेति कर्मणि शस् । यद्यपि “बह्वल्पार्थान्मङ्गलामङ्गलवचनम्" (का०या०) इति वक्ष्यति, तथाप्यत एव निपातनाच्छसिश्याहुः। सुखापेतः । कल्पनापोढः। चक्रमुक्तः । स्वर्गपतितः। तरङ्गापत्रस्तः। अल्पशब्द इत्युक्ते. नेह-प्रासादात्पतितः । बहुलग्रहणस्यैवायं प्रपञ्चः ।
स्तोकान्तिकदृरार्थकृछ्राणि केन (अष्टान्सू०२-१-३९)। एतानि केन सह प्राग्वत् । स्तोकान्मुक्तः । अल्पान्मुक्तः। अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । कृच्छ्रान्मुक्तः । “पञ्चम्याः स्तोकादिभ्यः'' (अ. टा०स०६-३-२) इत्यलुक् । पराशतशब्दस्तु "नाज्झलो" (अष्टान्सू० १-१-५०) इत्यत्र व्युत्पादितः । एवं परःसहस्रोऽपि ।
सप्तमी शौण्डैः (अष्टा०सू०२-१-४०)। सप्तम्यन्तं शौण्डादिभिस्स. ह प्राग्वत् । अक्षशौण्डः । बहुपचननिर्देशादाद्यर्थावगतिः। ननु अर्थनिर्दे शार्थ बहुवचनम् । तेन समासार्थ वा बहुवचनं किन्न स्यादिति चेत् ?न, गणपाठवैयऱ्यांपत्तेः । स्यादेतत् । कारकाणां क्रिययैव सम्बन्ध इति तावरिस्थतम् । तदिह 'अक्षशौण्ड' इत्यादी सप्तम्यर्थः क्वान्वेतु, क्रियाया अश्रवणात ? सत्यम्, प्रसक्तिरूपा क्रिया वृत्ताविहान्तर्भवति तद्वारकमेघ च सामर्थ्य यथा दध्योदनगुडधानादिषु । अन्तःशब्दोऽत्र पठ्यते । तद्योगे अवयविन आधारत्वविषक्षायां सप्तमी । यथा वृक्षेशा. खेति । वनेऽन्तवनान्तः । अस्य वैकल्पिकत्वात्पक्षेऽव्ययीभावः । अन्तर्वणम् । "प्रनिरन्तः” (काभ्वा०) इति णत्वमिति हरदत्तः । अत्रेदं वक्त ध्यं, नायं विभक्त्यर्थे ऽव्ययीभावस्य विषयः, विभक्त्यर्थमात्रवृत्तेरव्यय. स्य स इत्युक्तत्वात् । अत्र मध्यस्यापि प्रतीतेः । कथमन्यथाऽवयवाव. यविभावमवोचः । किश्चाऽव्ययीभावस्य नित्यत्वाचदुपदर्शितो वने अन्तरिति विग्रहोऽपि न सङ्गच्छेत । तस्मादधिकरणत्वमात्रवृत्तिना अन्तःशब्दान्तरेणाव्यर्याभावो न तु मध्यवाचिनेत्यवधेयम् । अधिश ब्दोऽत्र पठ्यते । तस्याधिकरणप्राधान्येऽव्ययीभावः । 'अधिस्त्री इति । आधेयप्राधान्ये स्वनेन तत्पुरुषः "ब्राह्मणाधीनः" इति"अध्युत्तरपदात्खः"। ब्राह्मणेष्वधीति विग्रहः। शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणप्रधान एवायमिह पठ्यते । अघि, पटु, पण्डित, कुशल, चपल, निपुण । वृत् ।
सिद्धशुष्कपकबन्धश्च (अष्टा०सू०२-१-४१)। एतैःसप्तमी प्राग्वत् । साङ्काश्यसिद्धः। काम्पिल्यसिद्धः । सङ्काशेन निर्वृत्तं वनं साङ्काश्यम् । कम्पिलेन काम्पिल्यम् । चातुरर्थिकः सङ्काशादिभ्यो ण्यः । तत्र पसा सिद्ध इत्यर्थः । आतपशुष्कः । स्थालीपकः । चक्रवन्धः । “बन्धे च वि.