________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१७५
वक्तव्या। "चतुर्थी चाशिषि" (अष्टा०सू०२-३-७३) इति अतादर्थेऽपि चतुर्थीसम्भवात् । यूपाय दारु युपदारु । कुण्डलहिरण्यम् । नेह-रन्धः नाय स्थाली । कथं तर्हि अश्वघासः, हस्तिविधजिविधा ? अत्र विशेषः अत्र भाष्यम्-अश्वघासादयः षष्ठीसमासा इति ।
स्यादेतत् । चतुर्थीसमास एव तास्तु । न चैवं "चतुर्थी तदर्थ" (अष्टा सु०२-१-३६) इति पूर्वपदप्रकृतिस्वरप्रसङ्गः । प्रकृतिविकारभावे एतत्प्रवृत्तेः । अन्यथा 'गोरक्षितम्' इत्यत्र "चतुर्थीतदर्थ" (अष्टा सू० २-१-३६) इत्येव सिद्ध "क्तं च" (अष्टा०सु०६-२-४५) इति व्यर्थ स्यात् । न च हीनार्थ तत् 'गोहितम्' इत्यत्र तादाभावादिति वा. च्यम् हिते चेति वक्तव्ये "क्तेच" इति सामान्यवचनस्य ज्ञापकत्वात् । अत एव 'कुबरबलि' इत्यादौ प्रकृतिविकृतिभावाभावात् न पूर्वपदप्रकृ तिस्वरः किन्तु समासान्तोदात्तत्वमेवेति सिद्धान्तः । 'रन्धनाय स्थाली' इत्यादौ तु यदि षष्ठीसमास इष्टः तर्हि चतुर्थीसमास एवेष्यतां यथा गोग्रासः, लीलाम्बुजं, क्रीडासरः, वासभवनं, नाट्यशालेति ।
यदि तु रन्धनस्थाल्यादौ षष्ठीसमासस्यानभिधानं तर्हि चतुर्थीस. मासस्यापि तदस्तु । एवञ्च बलिरक्षितग्रहणमपि व्यर्थ, झाप्याभावात् । किञ्च यूपदार्वादावपि षष्ठीसमाससम्भवात्सूत्रमेवेदं मास्तु । “चतुर्थी तदर्थ" (अष्टा०सू०२-१-३६) इत्येतत्तु “षष्ठी तदर्थ' इति क्रियतां ज्ञाप. काश्च स्वरस्य व्यवस्था भविष्यति । ___ अत्राहुः । हितशब्देन तावत् षष्ठीसमासो न सम्भवति, तद्योग चतुर्थ्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च क्तेचेत्य. प्रापि चतुर्थीग्रहणं कर्तव्यं 'गोहितम्' इत्याद्यर्थम् । एवञ्च 'गोरक्षितम्' इत्यत्र न स्यात् , चतुर्था असम्भवात् । षष्ठीतदर्थ इत्यस्य चाप्रसङ्गः, प्रकृतिविकृतिभावात् । अतो रक्षितेनापि चतुर्थीसमास एव विधयः । अर्थशब्देनापि योगे तादर्थ्यसम्बन्धस्य नियमेन प्रतीयमानत्वाश्चतुर्थ्या भवितव्यमिति तेनापि चतुर्थीसमास एव वक्तव्यः । तथा बलिसुख. ग्रहणमपि कर्तव्यम् । तादर्थ्यस्थ समासानियतप्रतीतिर्वथा स्यादित्ये. वमर्थम् । तस्मादारब्धव्यमेवेदं सूत्रम् । प्रकृतिविकारभाव एवेत्यस्य प्रयोजनं तु चिन्त्यमिति ।। __ . अत्रेदं वक्तव्यम् तादर्थ्यस्य भानं द्विधा-सम्बन्धत्वेन तद्याप्यता. दर्यत्वाख्यविशेषरूपेण चेति । तच्चाश्वानां घासोऽश्वेभ्यो घास इति वाक्ये तावद्वयवस्थितम् । तत्राये समासः, द्वितीये तु नेष्यतइति भाज्यवार्तिकादिप्रामाण्येन निर्णीयते । यथा 'न माषाणामनीयात्"