________________
१७४ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिकेभं चानुपसर्गमसन्धौ" (अष्टा०सू०६-२-१९४) इत्यत्र अनुपसर्गग्रहणाज शापकादेतत् सिद्धम् ।
अवरस्योपसंख्यानम् । मासेनावरो मासावरः ।
कर्तृकरणे कृता बहुलम् (अष्टा०सू०२-१-३२)। कर्तरि करणे च तृतीया कृदन्तेन सह बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नर्भिः नो नखभिन्नः । कृद्रहणे गतिपूर्वस्यापि ग्रहणान्नखनिभिन्नः । कर्तृकरणे किम् ? भिक्षाभिरुषितः । हेतावियं तृतीया । बहुलग्रहणाच्छतृशानक्त वतुप्रभृतिभिर्न । हस्तेन-कुर्वन् , भुञ्जानः, कृतवान्वा । कचिद्विभक्त्य न्तरमपि समस्यते बहुलग्रहणादेव । पादहारकः । ह्रियते इति हारकः । बाहुलकात्कर्मणि ण्वुल् । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः । गलेचोपकः "चुप मन्दायां गतौ” (भ्वा०प०४०३) हेतुमण्णिजन्ताकर्तरि ण्वुल । गलेचोपकः । “अमूर्धमस्तकात" (अष्टा सू०६-३-१८) इत्यलुक् । कृतेति किम् ? काष्ठः पचतितराम् ।
कृत्यैरधिकार्थवचने (अष्टा०सू०२-१-३३)। स्तुतिनिन्दाफलकमा थवादवचनमधिकार्थवचनम । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । पूर्वसुत्रस्यैव प्रपञ्चोऽयम् । काकपेया नदी । शक्याथै कृत्यः । पूर्णतोयत्वात्तटस्थैरपि पातुं शक्येति स्तुतिः । काकैरप्येषा पातुं शक्या । अल्पतोयत्वादिति निन्दा वा।
अनेन व्यञ्जनम् (अष्टा सु०२-१-३४) । संस्कारद्रव्यं संस्कार्यण सह प्राग्वत् । दध्ना उपसिक्त ओदनो दध्योदनः । इह वृत्तावुपसेक. क्रियाऽन्तर्भवति स्वभावात् । अतो नासामर्थ्यम् । न च कारकाणां परस्परमसम्बन्धेऽपि वचनसामथ्यादसमर्थसमास एवात्रास्तु इति वाच्यम् 'किन्दध्ना ? ओदनो भुज्यताम्' इत्यादावतिप्रसङ्गात् ।
भक्ष्येण मिश्रीकरणम् (अष्टा०स०२-१-३९)। खरविशदमभ्यवहार्य भक्ष्यम् । खरं कठिनम् । विशदं विभक्तावयवम् । यत्प्रत्ययान्तस्य एरज. न्तस्य च भक्षयतेस्तत्रैव प्रयोगात् । 'अब्भक्षः' इत्यादौ तु नोक्तप्रत्यया. न्तः किन्तु कर्मण्यणन्तः । तत्र गौण एवेत्यन्ये । भक्ष्येण सह मिश्रीकरणं प्राग्वत् । गुडेन मिश्रा धाना गुडधानाः । इह वृत्ती मिश्रणक्रियान्तर्भावो बोध्यः। __चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (अष्टा०स०२-१-३६) । चतु.
य॑न्तार्थाय यत्तद्वाचिना अर्थशब्दादिभिश्च चतुर्थ्यन्तं समस्यते स 'तत्पुरुषः । तदर्थेन प्रकृतिविकृतिभाव एव समास इप्यते बलिरक्षित. ग्रहणानापकात् । हितसुखग्रहणं तु न सापकम् । हितयोगे चतुर्थी