________________
१७२ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
खट्वा क्षेपे (अष्टा०सू०२-१-२६) । खट्वाप्रकृतिकं द्वितीयान्तं का. न्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम्। खट्वारूढो जाल्मः। “जाल्मोऽसमीक्ष्यकारी स्यात्" (अ०को०३-१-१७) इत्यमरः । वेदं व्रतानि च समाप्य समावृतेन हि खट्वाऽऽरोढव्या । ब्रह्मचर्य एव भूमिशयना)ऽपि यः खट्वामारोहति स जाल्मरुढश्वायम् । तेन खट्वामारोहतु मावा नि. षिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ उच्यते । अत एव विभाषाधिका. रेऽपि नित्यसमासोऽयम् । न हि वाक्येन निन्दा गम्यते इति वृत्तिकृतः।
सामि (अष्टा सू०२-१-२७)। सामीत्येतदव्ययमर्द्धशब्दपर्यायः । तस्यासत्ववाचित्वाद् द्वितीयया नास्ति सम्बन्धः। तत्सुबन्तं कान्तेन वा समस्यते स तत्पुरुषः । सामिकृतम् ।
कालाः (अष्टा सू०२-२-२८)। कालवाचिनो द्वितीयान्ताः क्तेन सह प्राग्वत् । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । "माङ् माने" (दि०आ०११४२) आदिकर्मणि । कर्तरि क्तः । मासं परि. 'च्छेतुमारब्धवानित्यर्थः । इह प्रतिपच्चन्द्रेण नास्त्यत्यन्तसंयोगः।
अत्यन्तसंयोगे च (अष्टा०स०२-१-२९)। अकान्तार्थ वचनम् । कालवाचिनः शब्दाः द्वितीयान्ताः अत्यन्तसंयोगे सुपा संह प्राग्वत् । मुहूर्त सुखं मुहूर्तसुखम् । मुहूर्तव्यापीत्यर्थः । "कालाधनोरत्यन्तसंयो. गे" (अष्टा०सु०२-३-५) इति द्वितीया।
तृतीया तत्कृतार्थेन गुणवचनेन (अष्टा सु०२-१-३०)। तत्कृतेति पृथक् लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेन अर्थ: शब्देन च सह समस्यते स तत्पुरुषः । तच्छब्देन तृतीयान्त. परामर्शिना तदर्थो लक्ष्यते । तदर्थकृतत्वं च गुणवचनस्यार्थद्वारकं वि. शेषणम् । तथाच तृतीयान्तार्यकृतो यो गुणस्तद्ववचनंति फलितोऽर्थः । शङ्कलया खण्डः । शङ्कलाखण्डः । किरिणा काणः किरिकाणः । "ख. डि भेदने" (चु०3०१५८१) "कण निमीलने" (चु उ०१७१५) आभ्यां घत्रि व्युत्पादितावेतो क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुः ब्लोपादभेदोपचाराद्वा तद्वति द्रव्ये वर्त्तते इति गुणवचनौ भवतः । धान्येनार्थो धान्यार्थः । अयंते इत्यर्थः, प्रयोजनम् । अर्थन वा अर्थः, प्रार्थना । अभिलाषः । सर्वत्र करणे तृतीयायाः समासः । तत् छतेनेति किम् ? अरुणा काणः। किञ्च यत्र शङ्कलाखण्डादौ पूर्वोत्तरपदार्थयोः क्रियाकारकभावः सम्बन्धस्तत्र चरितार्थ वचनम् । यथा 'वा भुते पटुः' इत्यादौ न भवति, असामर्थ्यात् । तथेहापि न स्यात्-'दक्षा पटुः' 'कुङ्कमेन लोहितं मुखम्' इति । इह हि गम्यमानया करोतिक्रि.