________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१७१
तथाहिं, "वा जाते" (अष्टा०सू०६-२-१७१) इत्यत्र वाजातश्रितपतित. गतेष्विति वक्तव्यम् । न चैवं लाघवे विशेषो नेति वाच्यम् "अहीने द्वि. तीया" (अष्टाम०७-२-४७) इत्यस्यानारम्भेण लाघवस्य स्पष्टत्वात ।
एतावांस्तु विशेषः-तवं समासद्वये द्वैस्वयं मम तु बहुव्रीहिणैव द्वैस्वर्यमिति । अत्राहुः । बहुव्रीहिणा 'कृष्णश्रितः' इत्यादि न सिध्यति "निष्ठा" (अष्टा सू०२-२-३६) इति पूर्वनिपातप्रसङ्गात् । जातिकाल. सुखादिभ्यो हि निष्ठायाः परनिपात उपसंख्यातो न तु जात्यादिभ्यो. ऽन्यत्रापि । किञ्च जात्यादावपि रूपं भिद्यत् , पूर्वपदप्रकृतिस्वरपक्षे. ऽपि पाक्षिकशैषिककप्प्रसङ्गात् । त्वया बहुव्रीहावेव द्वैस्वर्यस्य सूत्रि. तत्वात् । सिद्धान्ते तु तत्पुरुषे "अहीने द्वितीया" (अष्टा०सू०-७-२-४७) इति स्वरोऽस्ति न तु कप् । बहुव्रीह। तु कबस्ति न तु पूर्वपदस्वरः। तथा चोक्तस्वरकपौ न क्वापि समाविशतः। तस्माद्यथान्यासमेवा. स्तु । गौरवं च प्रामाणिकमिति स्थितम् ।
गमिगाम्यादीनामुपसंख्यानम् । ग्रामं गमी ग्रामगमी । “गमेरिनिः" (उ०सू०४-५४) इत्यौणादिक इनिः । स च भविष्यत्काले "भविष्यति गम्यादयः" (अष्टा०सू०३-३-३) इत्युक्तेः। यस्तु "आङि च णित" (उ० सू०४-५५) इतीनिः, सोऽपि गम्यादिपाठाद्भविष्यति । णित्त्वाद्वृद्धिः। आगामी । बाहुलकात्केवलादपि । तेन गामीति माधवः । ग्राम गामी प्रामगामी । “अकेनोभविष्यदाधमर्ययोः" (अष्टा सू०-२-३-७०) इति कृद्योगलक्षणषष्ठीनिषेधात् कर्मणि द्वितीया । केचिनु आवश्यके णिनिः। अभविष्यदर्थत्वेऽपि “गत्यर्थकर्मणि" (अष्टा सू०२-३-१२) इत्यत्र द्वितीयाग्रहणमपवादविषयापि विधानार्थमिति कृत्प्रयोगेऽपि द्वितीयैवेत्याहुः । तनु भाष्यविरुद्धम् , भाष्ये गत्यर्थसूत्रस्य प्रत्याख्याततया कृद्योगे षष्ठया एव स्वीकारात् । एतेन
तथाविदूराद्रिरदरताङ्गमी
यथा स गाभी तव कोलशैलताम् । ' इति श्रीहर्षप्रयोगो व्याख्यातः । अन्नं बुभुक्षुरनबुभुक्षुरित्यादि ।
स्वयं क्तेन (अष्टा०सू०२-१-२५)। स्वयमित्येतत्सुबन्तं तान्तप्रकृति. केन सुबन्तेन समस्यते स तत्पुरुषः। ऐकपद्यं समासप्रयोजनम् । तेन. "आमएकान्तरम्' (अष्टा०सू०८-१-५५) इति निघातनिषेधः स्वायंक. तिरिति तद्धितश्च सिध्यति । द्वितीयाग्रहणं तूत्तरार्थतयाऽनुवृत्तमपि नेह सम्बध्यते, स्वयमित्यस्यात्मनेत्यर्थकस्य कत्रर्थकतया द्वितीयान्त. स्वानुपपत्तेः।