________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् । वत्रोत्सर्गापघादं महाविभाषया विकरूप्यते तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तते इति ज्ञापनायेदम् । एवम् "उदश्वितोऽन्यतरस्याम्" (अष्टा० सू०४-२-१९) इत्यपि । तेन पूर्व कार्यस्येत्येकदेशिसमासेन युक्ते षष्ठी. समासो न भवति । दक्षस्यापत्यं दाक्षिरितीना युक्तेऽण् न भवति किं तूभयत्र वाक्यमेव । एकारान्तत्वनिपातनं तु यत्र सप्तम्यर्थो न सम्भ. पति तदर्थम् । पारेगङ्गात् मध्येगङ्गादानयेति यथा । सप्तम्यर्थसम्भवे तु "तत्पुरुषे कृति बहुलम्" (अष्टा सू०६-३-१४) इति बहुलग्रहणाद. लुक्यपि सिद्धम्।
संख्या वश्येन (अष्टा०सू०२-१-१९)। वंशो द्विधा-विद्यया जन्म. नाच । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते सोऽव्य. यीभावः। द्वौ मुनी पाणिनिकात्यायनी वश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि। जन्मना यथा-एकविंशति भारद्वाजम् । कथं तर्हि त्रिमनि व्याकरणमिति सामानाधिकरण्यमिति चेत् ? विद्यया सह तद्वतामभे. दोपचारादिति वृत्तिकाराः । “लक्षणेनाभिप्रती" (अष्टा०सू०२-१-१४) इति सूत्रे आभिमुख्यग्रहणादेव तत्सिद्धमिति तु प्रागेवोक्तम् ।
नदीभिश्च (अष्टा०सू०२-१-२०) । नदीभिः संख्या प्राग्वत् । समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् । स्वरूपस्य सज्ञा । नद्याश्च नेह ग्रहणम्, बहुवचननिर्देशात् । ___ अन्यपदार्थे च सज्ञायाम् (अष्टा०स०२-१-२१) । अन्यपदार्थ वि. धमान सुबन्तं नदीभिः सह नित्यं समस्यते सज्ञायां सोऽव्ययीभावः । विभाषाधिकारेऽपि वाक्येन सज्ञानवगमादिह नित्यसमासतेति वृत्तिः । शाकलसूत्रे कैयटस्वरसोऽप्येवम् । न चैवं न्यायसाम्यावहुवीहेरपि नित्यतापत्तिः, 'चित्रा यष्टीःप्रवेशय' इत्यत्र वाक्येऽपि यष्टिधरप्रतीतेरिति दिक् । उन्मत्तगङ्गं नाम देशः। लोहितगङ्गम् । तूष्णींगङ्गम् । शनैर्गङ्गम् । अन्यपदार्थे किम ? कृष्णवेणी । सञ्चायां किम् ? शीघ्रगङ्गो देशः।
तत्पुरुषः (अष्टा००२-१-२२) । अधिकारोऽयः प्राग्बहुवीहेः। द्विगुश्च । (अष्टा सू०२-१-२३)। द्विगुरपि तत्पुरुषसञ्जः स्यात् । संख्यापूर्वो द्विगुश्चेति चकारपाठमात्रेण सज्ञासमावेशसिद्धरिदं सुत्रं व्यर्थम् । द्विगोस्तत्पुरुषत्वे टजचौ प्रयोजनम् । पञ्चराजम् । “राजाहःसत्रिभ्यः" (अष्टा०सू०५-४-९१) इति टच् । उत्तरपदस्यानकारान्तत्वात् स्त्रीत्वाभावः । समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे तु पात्रादि. त्वं बोध्यम । वृत्तौ तु 'पञ्चराजी' इति काचित्कोऽपपाठः । यहः । “अह. टखोरेष" (अष्टा०स०६-४-१४५) इति टिलोपः। “रात्राहाहाः पुंसि"