________________
१६८ शब्दकौस्तुभद्वितीयध्यायप्रथमपादे द्वितीयाम्हिकेदैय॑सहशदैयोपलक्षिता काशी उदीर्यतीति फलितोऽर्थः ।
तिष्ठद्गुप्रभृतीनि च (अष्टा सु०२-१-१७)। एतानि निपात्यन्ते । तिष्ठन्ति गावो यमिन् कालविशेषे स तिष्ठद्गु दोहनकालः । चकार. पवकारार्थे । तेनैषां वृत्यन्तरं न भवति । 'परमतिष्ठद्गु' इत्यादि न भवतीत्यर्थः । कथं तर्हि
आतिष्ठद्गु जपन् सन्ध्यां पश्चिमामायतीगवम। इति भट्टिरिति चेत् ? अव्ययीभावधिलक्षणं समासान्तरं व्यावय॑ते । "आक् मर्यादाभिविध्योः" (अष्टा सू०२-१-१३) इतीहाव्ययीभावस्तु भवत्येवेति जयमाला। इदं च 'आयतीगवम्' इत्येतदनुरोधेनावश्यं वाच्यम् । 'अतिष्ठद्गु' इत्यत्र तु पृथक्पदत्वं पञ्चम्याश्च लुगित्यपि सुव. चम्। “नाव्ययीभावादतः" (अष्टा सू०२-४-८३) इति निषेधादम्त्वपः चम्या इत्युक्तेश्चायतीगवादिति केचित्पेठुः। खलेप्वादीनि प्रथमान्ता. नि । प्रातिपदिकार्थमात्र एषां प्रयोगो नान्यत्रेत्यर्थः । तिष्ठद्गु । वहद्गु । शत्रादेशो निपातनात् । “गोस्त्रियोः" (अष्टासु०१-२-४८) इति हस्वः। आयतीगवम् । इह शत्रादेशः पुंवद्रावाभावः समासान्तश्च निपात्यते । खलेयवम् । खलेबुसम् । सप्तम्या अलुक् । लूनं यवम् । लूनमानयवम् । लूयमानबुसम् । संहियमाणबुसम् । एते कालशब्दाः । समभूमि । सम. पदाति । समत्वं भूमेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः । समम्भूमि समम्पदातीति पाठान्तरम् । तत्र पूर्वपदस्य मुमागमः । सम्भूमि सम्प. दातीत्यपरः पाठः। तत्र समस्यान्तलोपः । संशब्देन वा समासः । सुषमम् । विषमम् । दुःषमम् । निःषमम् । अपसमम् । इह समस्य शो. भनत्वं विगतत्वं निर्गतत्वमपगतत्वं चेति विग्रहः । आयतीसमा । आय. तीसमम् । शत्रादेशः पूर्ववत । पुंवद्भावाभावश्च । समा संवत्सरः । एवं पापसमम् । पुण्यसमम् । प्राहम् । प्रमृगम्। प्रस्थम् । प्रदक्षिणम् । एषु चतुर्पु प्रगतत्वमन्ह इत्यादिविग्रहः । सङ्गतत्वं प्रति गतस्य सम्प्रति, विपरीतमसम्प्रति। "इच् कर्मव्यतिहारे" (अष्टा सू०५-४-१२७) । दण्डादण्डि । अयमेव द्विदण्डादिष्वपि विधीयते इति तत्राप्यव्ययी. भावत्वं बोध्यम्।
पारेमध्ये षष्ठ्या वा (अष्टा सू०२-१-१८)। पारमध्यशन्दी पख्य. न्तेन सह वा समस्येते सोऽव्ययीभावः । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । महाविभाषया ोकार्थीभावस्य पाक्षिकतामात्रं लभ्यते । सति त्वेकार्थीभावेऽव्ययीभावस्तत्पुरुषं बाधेत । अतः पाक्षिकं तत्पुरुषं लन्धुमिह पुनर्वाग्रहणम 'व्यपेक्षां सामर्थ्यमेके' इति पक्षे तु