________________
विधिशेषप्रकरणेऽव्ययीभावसमासप्रकरणम्।
न्तेन : समस्यते सोऽव्ययीभावः । आमुक्ति आमुक्ती संसारः । आ. बालं हरिभक्ति, आबालेभ्यः । इह मर्यादाभिविध्योरिति शक्यमकर्तुम् । कर्मप्रवचनीयनैव ह्याङा योगे पञ्चमी विहिता । कर्मप्रवचनीयता च एतयोरेवार्थयोः "आङ् मर्यादावचने" (अष्टा०सू०१-४-८९) इति । तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्यादित्येवमर्थम् । अस्तु वा तत्रैः वाभिविधिग्रहणम् ।
लक्षणेनाभिप्रती आभिमुख्ये (अष्टा०स०२-१-१४) । अभिमुख्यद्यो. तकावभिप्रती चिन्हवाचिना सह वा प्राग्वत् । अभ्यग्नि शलभाः पत. न्ति । प्रत्यग्नि । अग्निमभि । अग्नि प्रतीति विग्रहः । “अभिरभागे' (अष्टासु०१-४-९१) "लक्षणेत्थंभूत" (अष्टा०सू०१-४-९२) इति चा. भिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया । इहाभिप्रती लक्ष्यलक्षणभावमा. भिमुख्यं चेत्युभयं द्योतयतः । लक्षणेन किम् ? घुघ्नं प्रतिगतः । त्रुध्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः । अत्र खुनः कर्मीभूतो न तु लक्षणम् । अभिप्रती किम् ? येनाग्निस्तेन गतः। येन देशेनाग्निर्गत. स्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम् । आभिमुख्यमप्य स्तीति येनतेनशब्दयोरग्निशब्देन सह समासः स्यात् । आभिमुख्य इति किम् ? अभ्यङ्काः गावः प्रत्यङ्काः । अभिनवः प्रतिनवश्चाङ्क आसा. मिति बहुव्रीहिः । अङ्कोऽत्र भवति गवां लक्षणम् । आभिमुख्यं तु ना. स्ति । नन्वव्ययार्थप्राधान्येऽव्ययीभाव इत्युत्सर्ग इत्युक्तम् । तत्कथमिह प्रसङ्गः ? सत्यम् , इह प्रकरणे बहुव्रीहिविषयेऽप्यव्ययीभावो भवतीति ज्ञापनार्थमिदम् । तेन “संख्या वंश्येन" (अष्टा सू०२-१-१९) 'द्विमुनिव्याकरणम्' इत्यादि सिद्धम् । ___ अनुर्यत्समया (अष्टा सू०२-१-१५)। यं पदार्थ समया तेन लक्ष. णभूतेनानुः समस्यते सोऽव्ययीभावः । सूत्रे तु यदिति समान्ये नपुंस. कम् । अनुवनमशनिर्गतः । वनस्यानु । वनस्य समीपं गत इत्यर्थः । अ. नुरिति किम् ? वनं समया । यत्समयेति किम् ? वृक्षमनु विद्योतते विद्यत । “अव्ययं विभक्ति" (अष्टा०म०२-१-६) इत्येव सिद्धे बि. भाषार्थ सुत्रम् ।
यस्य चायामः (अष्टा०स०२-१-१६) । यस्यायामोऽनुना द्योत्यस्तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । आयामो दैर्घ्यम् । अनु. गङ्गं वाराणसी। गङ्गाया अनु । इहायामो लक्षणत्त्वंचानुना द्योत्यते । लक्ष्यं तु समासार्थः। अत एव वाराणस्या सामानाधिकरण्यम्, गङ्गाया यद्दर्य तदुपलक्षितेत्यर्थात् । गङ्गा च दैर्घ्यद्वारोपलक्षणम् । तेन गङ्गा