________________
विधिशेषप्रकरणेऽव्ययीभावसमासप्रकरणम् । १६५ सम्बन्धमवच्छिनात्त । वीप्सा तु द्विवंचनेन प्रोक्ता । यता, प्रतिशब्द. स्य वीप्साथै कर्मप्रवचनीयसंझाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भ वाक्यमपि भविष्यति । यथाशक्ति । शक्तिमनतिक्रम्येत्यर्थः । हरेः सा. दृश्यं सहरि ।
अनुपूर्वस्याभाव आनुपूर्व्यम् । ब्राह्मणादित्वात् ज्या । व्यञः षिक. रणात् स्त्रियामपि प्रयुज्यते । अनुज्येष्ठं ज्येष्ठानुपूर्येणेत्यर्थः।
योगपधे-सचक्रम् । सहशब्दस्य समासः । “अव्ययीभावे चाकाले" (अष्टा सू०६-३-८१) इति सभावः । एवमग्रेऽपि ।
सादृश्ये-सदृशः सख्या ससखि । वृत्तौ तु 'सकिखी इत्युदाहृतम् । अपचितपरिमाणा शृगाली किखी । यथार्थत्वेनैव सिद्ध पुनः सादृश्य. प्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । 'सशः सख्या ससखी'इत्यत्र हि सादृश्यवतः प्राधान्यम् । तेनाव्ययार्थप्राधान्याभावात् 'समृद्धा मद्राः सुमद्राः' इत्यत्रेवाव्ययीभावो न स्यात् ।
सम्पत्तिरनुरूप आत्मभावः । सब्रह्मगगोणां तेषामनुरूपो ब्रह्मभाव इत्यर्थः ।
साकल्ये-सतृणमभ्यवहरति । न किञ्चित्परित्यजतीत्यर्थः । न त्वत्र तृणभक्षणे तात्पर्यम्।
अन्तवचने-सान्यधीते । अग्न्यादयः शब्दास्तदर्थे ग्रन्थे वर्तन्ते तदानी परिगृहीतस्य प्रदेशस्याग्न्यादिरन्तो न तु ततः परेणाध्ययनं नास्तीति । अतः साकल्यात्पृथगन्तग्रहणम् । अग्नेरन्तत्वमिति षष्ठ्य. न्तेनास्वपदविग्रहः । इह वचनशब्दोऽतिरिच्यते । तेन द्वन्द्वसाकल्या. स्पृथगन्तग्रहणमाश्रित्य योगविभागफलीभूतम् 'अपदिशम्'इत्यादि सु. साधमिति तु निष्कर्षः।
यथाऽसादृश्ये (अष्टा सु०२-१-७)। पूर्वेण सिद्धे साठश्यनिरासा. 'म । यथेत्येतदसादृश्ये एव समस्यते न तु सारश्ये इत्यर्थः । तेनेह ..। यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तत्र सादृश्य इति वा यथार्थ इति वा पूर्वेण प्राप्त निषिध्यते ।
यावदवधारणे (अष्टा०स०२-१-८) । इयता परिच्छेदे वर्तमान यावदित्येदव्ययं सुपा सह समस्यते सोऽव्ययीभावः । यावदमत्रं ब्राह्म णानामन्त्रयस्व । यावदित्यव्ययस्य नित्यसमासेऽपि तद्धितान्तेनान. व्ययेन स्वपदविग्रहः । यावन्त्यमत्राणीति । अवधारणे किम् ? यावह तावद्भुक्तम् । कियद् भुक्तमिति नावधारयामीत्यर्थः ।
सु प्रतिना मात्रार्थे (अष्टा०पू०२-१-९) । मात्रा बिन्दुः स्तोकमि