________________
१६४ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
अत्यन्तासत्यपि शानमर्थे शब्दः करोतिहि । इत्यभ्युपगमात् । अयोग्यतानिश्चयस्तु न प्रतिबन्धकः । अन्यथा ध्युत्थम्प्रति शब्दो मूक एव स्यात्प्रतिवादिनः शब्दाद्वाक्यार्थाप्रतात। तत्खण्डनकथाप्युच्छिद्येत । आहार्यः शान्दो बोध इति वास्तु । एतेन
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥
(मगी०अ०१श्लो०२३) इत्यादि व्याख्यातम् । अन्यथा आत्मकर्मकच्छेददाहलेदशोषाप्रसि. धापार्थतापत्तेरिति दिक् ।
अत्ययः-हिमस्यात्ययः अतिहिमम् । अत्ययो ध्वंसः । ध्वंसत्वं चामावस्वव्याप्यमखण्डमेवेत्यर्थाभावात्पृथगुपादानम् । 'सम्प्रति इत्यव्ययमधिकरणशक्तिप्रधानम् । तथाचोकममरणएतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा।
(अ०को०३-४-२३) इति । न जातु अधिकरणकारकाक्षिप्ता युज्यते, इत्येषा क्रिया निषि. ध्यते । निद्रा इदानीं न युज्यते इत्यतिनिद्रम । वृत्तौ तु अतितैसकमा.
छादनमित्युदाहृतम् । तिसृका नाम ग्रामः । तिसृभवि संशायां कन्यु: पसंख्यानम् । तत्र भवं तैसकमाच्छादनम् । तच विशिष्टकाले उपभो ग्यम् । उणे शीते वा । तथाच नेदानीमुपभोगार्थे तैसकमाच्छादन मित्यर्थः । इह वृत्तावुपभोगक्रिया अन्तर्भूता 'दध्युपसित ओदनो दध्यो दनः' इत्यत्रोपसेको यथा । आच्छादनापेक्षस्यापि तैसृकशब्दस्य गमक. त्वात्समास इति हरदत्तः ।
शब्दप्रादुर्भाव-इतिहरि । इतिशब्दः स्वरूपपरः । तस्य प्रकाश इति षष्ठ्यन्तेन विग्रहः । __ पश्चादर्थ-अनुरथ्यम् । रथानां पश्चादित्यर्थः । व्यृद्धिशब्दस्याल्पा उतरस्यापूर्वनिपातेनास्यानित्यत्वज्ञापनादिह वाक्यस्य साधुतेत्याहुः । समीपादिवृत्तिभिरतद्धितान्तैः साहचर्यात्तथाविधस्यैवेह ग्रहणम् "ततः पश्चात्स्य ते ध्वंस्यते च” इति भाग्याच्च । “अनेकमन्यपदार्थे" (अष्टान्सू०२-२-२४) इति सूत्रे 'सर्वपश्चात्' इति भाष्यप्रयोगाच्चेति तु तत्त्वम् ।
योग्यतावीप्सापदार्थानतिवृत्तिसारश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । वीप्सायां प्रत्यर्थम् । अर्थमर्थ प्रतीत्यर्थः । इह बाक्यमपि साधु । न ात्राव्ययं वीप्सावृत्ति, किंतु कर्मप्रवचनीयत्वा.