________________
१६२
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
क्लीबाव्ययंत्वपदिशं दिशोमध्ये विदिक स्त्रियाम् । (अ.को.३.१.५) इत्यमरः।
वस्तुतस्तु योगविभागं विनापीष्टसिद्धिरिति सूत्रशेष वक्ष्यामः । विभक्तिरिह कारकशक्तिः, विभज्यतेऽनया प्रातिपदिकार्य इति व्युत्पत्तेः । वचनशब्दः कर्मसाधनः । स च प्रत्येकं विभक्त्यादिभिः सामानाधिकरण्येन सम्बध्यते । पूर्वनिपाताभावः सौत्रः । एवर्थेषु घोतकतया वर्तमानं सुबन्तमव्ययं सुबन्तेन सह एकार्थभूतं सत् समा. ससंशं प्राक्स्यात्ततोऽव्ययीभावसंशमित्यर्थः । यद्यपि सुप्सुपेत्येव समासः सिद्धस्तथापि तस्यासार्वत्रिकता पुनः समासविधिभि प्यते । अत एव महाविभाषातः प्रापाठेऽपि अव्ययीभाववन्न तस्य नित्यस मासता । तथाच स्वपदविग्रह एव तत्र भवति । तथाच "भूतपूर्व च रट्" (अष्टा०सू.५-३-५३)इति सूत्रे वृत्ति:-"पूर्व भूतो भूतपूर्वः। सुपसुपति समासः" इति । तथा शाकलसुत्रे-"सिन्नित्यसमासयोः शाकलप्रति. षेध इति नित्यग्रहणेन नार्थः । इदमपि सिद्धं भवति । वाप्यामश्वो वा. प्यश्वः नद्यामातिनद्यातिः" इति भाग्यं कैयटो व्याख्यत् । सुप्सुपेति समासः । संज्ञायामिति हि समासस्य नित्यत्वात्सिद्धः प्रतिषेध इति । तथा "अनुदासं पदमेकवर्जम्" (अष्टा सु०६-१-१५८)इति सूत्रे "असिद्धः वदत्र" (अष्टा सू०६-४-२२)इति च सूत्रे कैयटेन स्वपदविग्रहो दर्शितः । ननूक्तरीत्या संशायामितिवत्पङ्कजादिष्वपि अविग्रहत्वं स्यादिति चेत् ? सत्यम् , यौगिकार्थमात्रेण साम्यमाश्रित्य विग्रहकथनेऽपि पनत्वस्य समासैकगम्यतया वस्तुतस्तस्येष्टत्वात्। एतेन कृष्णसर्पलोहितशाल्या. दयो व्याख्याताः।।
प्रकृतमनुसरामः, विभक्तो-हरी इत्यधिहरि। येन सुबन्तेन समा. सस्तघटकीभूतैव विभक्तिगृह्यते सन्निधानात् । तदर्थद्योतकश्चेह अधिः शब्दः । न चैवमलौकिके सप्तम्येव दुर्लभा, निपातेनाधिकरणस्याभि. हितत्वात् , तिकृतद्धितसमासैरिति परिगणनस्य प्रत्याख्यास्यमानत्वादिति वाच्यम्, अर्थेन चतुर्थीसमासस्थले यथा वचनसामर्थ्यांदुक्कार्थस्यापि प्रयोगः तथेह वचनसामर्थ्यादभिहितेऽपि सप्तमीत्यभ्युपग. मात् , अब्भक्षन्यायेन वचनग्रहणसामर्थ्येन च विभक्त्यर्थमात्रवृत्तेर. व्ययस्य प्रहणान्नेह । 'गृहस्योपरि' 'प्रामस्य पुरः' । उपर्यादयो हिदि. ग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमा। अत एव "क्रमादमुं नारद इत्यबोधि सः" इत्यादौ नातिप्रसङ्गः, इतिशब्दस्य सर्वनामवत् प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् । एवश्व विभक्ति शब्दः सप्तम्यां पर्यवस्यति । अत एव परिशिष्टे "अधिकरणे" इत्येव सुत्रितम् ।