________________
विधिशेषप्रकरणेऽव्ययीभाषसमासप्रकरणम् ।
१६१
श्चतुर्द्धति तु प्रायोवादमात्रम् । अत एव पठन्ति
कः समास इति प्रश्ने विस्पष्टपटुगोचरे ।
समासमात्रं ये बयुर्विस्पष्टपटवो हि ते ॥ इह विस्पष्टमिति पाटवस्य विशेषणम् । एकदेशान्वयस्थाप्यत्र स्वी. कारः । एवं "पूर्वपदार्थप्रधानोऽव्ययीभावः' इत्यादि पूर्वाचार्यपरिभाषितम् । यद्यपीह तदीयमहासंशाव्यवहारसामर्थ्यात्स्वीक्रियते, तथापि तत्सर्वमौत्सर्गिकमेव, अर्द्धपिप्पल्यादेस्तत्पुरुषस्य पूर्वपदार्थप्राधान्यात् 'उन्मत्तगङ्गम्' इत्यव्ययीभावेऽन्यपदार्थप्राधान्याचेति दिक् । ___ यद्यपि जहत्स्वार्थायां वृत्ती वर्तिपदयोरानर्थक्यम् । अजहत्स्वा.
यां तूभयोरपि विशिष्टार्थता, तथापि एकार्थीभावात्पूर्वस्यामवस्थायां पौ पृथक् पदार्थो तयोवृत्तौ प्राधान्याप्राधान्याभ्यां प्रवेशमाश्रित्योकाना. मौत्सर्गिकव्यवहाराणां निर्वाहो बोध्यः । षोढा चायं समासः । तथाहि,
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा ।
सुबन्तेनेति च प्रोक्तः समासः षड्विधो बुधैः ।। सुपा सुपा-राजपुरुषः । तिङा-पर्यभूषत् । नाम्ना-कुम्भकारः । धातुना-कटकः । अजनम् । तिङान्तिका-पिबतखादता । तिड सुपाजहिजोडः। इह समासे पूर्वपदोत्तरपदपुरस्कारेणायं विभागः। तेन मध्यमानामव्यवस्थितत्वेऽप्यदोषः । एहि रे याहि रे इत्यस्य सुबन्त. पूर्वोत्तरपदत्वात । सर्वेवमीषु पूर्वपदस्य पदत्वमव्यभिचारि । अत पव समासग्रहणं नियमार्थमित्ययं प्रन्यो यत्र पूर्वो भागः पदं तद्विषयकः । तेन 'बहुपटवः' इत्यत्र टकाराकारस्योदात्तता सिध्यतीत्यर्थवस्त्रे व्युत्पादितम् ।
इवेन समासो विभक्त्यलोपः ॥ पूर्वपदप्रकृतिस्वरत्वं च ॥ इह उक्त योगाभ्यां सिद्धं समासमनूध विभकिलोपाभावस्वरौ विधीयते । तिङ. न्तापेक्षया इवशब्दस्य परनिपातस्तु राजदन्तादेराकृतिगणत्वात् । वासयसीव वेधसः । जीमूतस्येव भवति । येषां विशिष्य लक्षणं नास्ति ते समासाः "सह" "सुपा" इत्याभ्यां सिध्यन्तीति स्थितम् ।
अव्ययीभावः (अष्टासु०२-१-५)। अधिकारोऽयम् ।
अव्ययं विभक्तिसमीपसमृद्धिव्यूद्धधर्थाभावात्ययासम्प्रतिशब्दप्रादु. भर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु (अष्टा० सु०२-१-६)। अव्ययमिति योगो विभज्यते इति “गम्मीराज्य" (अष्टा सु०४-३-५८) "अव्ययीभावाच" (अष्टा सु०४-३-५९)इति सत्रे न्यासकारः । तेन 'दिशोमध्यमपदिशम्'इति सिद्धम् शरदादित्वाच ।
शब्द. द्वितीय. 11.