________________
१६० शब्दकोस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके"कर्मणा यमभिप्रैति" (अष्टा०स०१-४-३२) इत्यत्रैकपा नेति हरदत्तः । एतदपि असार्वत्रिकत्वादेव सिद्धम् । युक्तं चदम, छाम्दमत्वनैव तत्र सुब्लुको वक्तव्यत्वात् । अन्यथा “एकवचनमुत्सर्गतः करिष्यते" इति भाग्यात्समासादुत्पन्नस्य सोः पर्यभूगदित्यादौ हल्ङयादिलोपसम्भवे. ऽपि यत्प्रकरोतीत्यादौ श्रवणापत्तेः । न च नपुंसकताभ्युपगमेन निर्वाहः 'यत्प्रकुरुते' इत्यादौ हस्वापत्तेः, 'प्रकुरिन्' इत्यत्र नलोपापत्तेश्च । तस्मात्काव्यादौ प्रभवतीत्यादिप्रयोगेषपसर्गः पृथक् पदमेव । 'वागर्थाः विव' इत्यादाविवशब्दस्तु समस्तः पृथग्वा । 'उद्वाहुरिव वामनः' 'कचाचितौ विश्वगिवागजौ गजौ' (कि०स०१श्लो०३६) इत्यादौ पृथगे. वति तत्त्वम् । यत्तु कश्चिदिवेन समासश्छान्दस इत्याह । तनिर्मूलम् , तैत्तिरीयपृथक्पाठविरुद्धं च । इवसमासे समासगां श्रौतीमुपमामुदाह. रतामलङ्कारिकाणां प्रतिकूलं च । किञ्चहरीतकी भुश्व राजन्मातव हितकारिणीम् ।
अद्वैतमण्यनुभवामि करस्य बिल्व.
तुल्यं शरीरमहिनिलयनीव वीक्ष। इत्यादयः समस्तप्रयोगाः 'नास्ति प्रथमान्तेनैव' इत्यन्यपदार्थसू. प्रस्थभाष्यसम्मताः । अत एव अग्निरिव राजो वायुरिव पाश इत्यादि परिशिष्टोदाहरणमपि सङ्गच्छते । इत्यास्तां तावत् ।।
इदं त्ववशिष्यते-तिङ्समासे कृतं परमपि "तिङतिङ" (अष्टा० सू०८-१-२८) इति निघातं बाधित्व. सतिशिष्टत्वात्समासान्तादात्तता प्राप्नोति । न चेष्टापत्तिः, 'पर्यभूषत्' 'तदेवानुप्राविशत्' इत्यादी क्वापि अन्तोदात्तपाठदर्शनात् ।।
अत्रे तत्त्वम् । "तिङिबोदात्तवति" (अष्टा०स०८-१-७१) इति गतेनिघातविधानं सापकं तिङ्समासेऽन्नादाताभावस्यति । भाष्यमते तु "गतिकारकोपपदात्कृत्' (अष्टा०सू०६-२-१३९) इति सूत्रे कृद्रहण. स्य प्रत्याख्यातत्वान्न कश्चिहोष इति । ___ इहेदमवधेयम् । सहेति तिङ्समासे सुम्सुपति विहिते च 'वाग
विव' 'पूर्व भूतो भूतपूर्वः' इत्यादौ अव्ययीभावादिविशेषसंशाः सन्त्येव न, तत्तदधिकारेवस्यापाठात् । एवं 'विस्पष्टण्टु:'. 'काकताली. यः' इत्यादावपि, तत्रापि सुप्सुपेत्यस्य प्रवृत्तेः । “विस्पष्टादीनि गुणव चनेषु" (अष्टा सु०६-२-२४) "समासातद्विषयात्" (अष्टा सु०५-३१०६) इत्यादयः स्वरछप्रत्ययार्थमारम्बमाणा अपि वृद्धकुमारीवरन्यायेन समाससाधका इत्यस्मिन्नपि पक्षे विशेषसंशाविरहस्तुल्य एव । समास