________________
विधिशेषप्रकरणे समाससज्ञाप्रकरणम्।
१५९
५५) इत्येकान्तरता भवति । स्वर इति किम ? 'कूपे सिञ्चन्' 'वर्म नमन्' षत्वणत्वे प्रति पराङ्गवद्भावो न भवति । समानाधिकरणस्योपसंख्या. नमननन्तरत्वात् । तीक्ष्णया सूच्या सीव्यन् । न च परस्य पराङ्गवद्भावे कृते पूर्वस्यापि सूत्रेणैव सिद्धमिति वाच्यम् , स्वरे इत्यवधारणात् । परानवद्भावे कर्तव्ये तस्य दुर्लभत्वात् । वस्तुतस्तु स्वरे इति न कर्त. व्यम् । 'कूपे सिञ्चन्' इत्यत्र स्वाश्रयपदादि सत्वात् "सात्पदाद्योः" (अष्टा०स०८-३-११) इति निषेधसम्भवात् । णत्वं तु पूर्वपदात्संज्ञाया. मेवेति नियमान भविष्यति । समासाभावेऽपि पूर्व पदमिति यौगिका. र्थमात्रस्य लक्ष्यानुरोधेन ग्रहीतुं शक्यत्वादिति भाष्यम् । यद्वा, आम. त्रिते इत्यस्योपस्थितत्वादामन्त्रितत्वयुक्तकार्य प्रत्येव सन्निधानात् पराङ्गवद्भावः । तथाच पराङ्गवद्भावे सामानाधिकरण्यस्योपसंख्यानं, स्वरग्रहणं चेत्युभयमपि न कर्तव्यमिति स्थितम ।
परमपि छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम् । आते पितमरुतां सुम्नमेतु । प्रतित्वा दुहिनर्दिवः । वृणीव दुहितावः।
अव्ययप्रतिषेधश्च । उच्चैरधीयान । अव्ययीभावस्य तु नायं निषेध इत्युक्तम् ।
प्राकडारात्समासः (अष्टान्सू०२-१-३)। "कडाराः कर्मधारये" (अष्टासु०२-२-३८) इत्यतः प्राक् समास इत्यधिक्रियते प्राग्ग्रहणं चा. वर्तते । तेन पूर्व समाससंशा ततः संबान्तरमपीति लभ्यते । तेनाव्ययी. भावादिसंशाभिः समावेशः सिध्यति । अन्यथा पर्यायः स्यात् ।
सह सुपा (अष्टासु०२-१-४)। इह सहेति योगो विभज्यते । सुबन्तं समर्थन सह समस्यते । कतिपयतिङन्तमात्रविषयोऽयं योगः, मुपसुपति पुनरारम्भात् । अतोऽतिप्रसङ्गो नोद्भावनीयः । यो जात एव पर्यभूषत् । यः शम्बरं अन्वविन्दत् । योगविभागसिद्धस्यासार्वत्रिका स्वान्नेह-सम्प्रयच्छवृष्ण्या इन्द्राय भागम् । अत एव "नित्यं क्रीडा" (अष्टा०सू०२-२-१७) इत्यधिकारे "उदात्तवता गतिमता च तिङा गतेः समासः' (काभ्वा०) इति वार्तिककृता यदुक्तं तदिहैव योग विभज्य साधितं भाष्ये । एवम् "इवेन समासः' (कावा०) इत्यपि सुप्सुपेत्य. नेन सिद्धमित्युक्तम् । युक्तं चैतत् । अन्यथा वार्तिकरीत्या नित्यसमासतापत्तौ 'य आनयत्' 'आयोनयत् सम्प्रयच्छ' इत्यादरसङ्गतत्वापः 'जीमूतस्येव' इत्यादौ तैत्तिरीयाणां पदद्वयत्वेन पाठासङ्गतिप्रसङ्गाच्च । अत एव 'उद्वाहुरिव' इत्यादौ व्यस्तव्यवहितप्रयोगोऽपि सङ्गच्छते, यथोत्तरं मुनीनां प्रामाण्यात् । तिङसमासस्तु छन्दस्येन । अत एव