________________
विधिशेषप्रकरणे परिभाषाप्रकरणम्।
१५७
सुषामन्त्रिते पराङ्गवत्स्वरे (अष्टा०म०२-१-२)। सुबन्तमामन्त्रिते परे पराङ्गवत्स्यात्स्वर कर्तव्ये । तीनमित्तग्रहणं कर्तव्यम् । तस्यामन्त्रितार्थस्य यनिमित्तं तत्प्रतिपादकं यत्तदव पराङ्गवत्स्यान्नान्यदित्यर्थः । यत्ते दिवो दुहितमंर्तभोजनम् । इह दिवःशब्दम्य पराङ्गवद्भावादाष्टांमको निघातः । तन्निमित्तग्रहणानेह-एतेनाग्ने ब्रह्मणा वावृधस्व । अयमग्ने जरिता । अनेन मित्रावरुणावृतावृधावृतस्पृशाक्रतुंबृहन्तमाशाथे इति ।
स्यादेतत्, ऋनशब्दस्तावद् घृतादित्वादन्तोदात्तः । तस्य तनिमित्तग्रहणात्पराङ्गवद्भावो मा भूत् । किन्तु मित्रावरुणावित्यस्यापि न स्यात् । क्रतम्य वर्द्धयितारावित्यर्थे ऽस्तीविनण्यथाद्वधेः विपि "अ. न्येषामाप दृश्यते” (अष्टा०सु०६-३-१३७) इति पूर्वपदस्य दोघे सति हि अनावृधाविति व्युत्पादितम । न च तत्र मित्रावरुणो निमित्तम् । न चमा भूत्परागवद्भाव इति वाच्यम, ऋतावृधावित्यस्य निघाताना. पत्तेः। द्वितीयपादादि त्वेनापादादाविति निषेधात्। अत एव हि "इमं में गङ्गे" इत्यत्र पूर्वपूर्वीमन्त्रितम्याविद्यमानवद्भावात्सर्वेषां मेशब्दा. त्परतामुपजीव्य क्रियमाणोऽपि निघानो 'गङ्गे' इत्यादित्रयस्यैव क्रियते न तु शुतुद्रीत्यम्यापि । अत्राहुर्वेदभाष्यकाराः तन्निमित्तग्रहणं मास्तु, सूत्रेणैव सफलेष्टसिद्धेरिति । युक्तं चैतत् । तथााहे, "व्यपेक्षां सामर्थ्य मेके" इति समर्थसूत्रस्थभाग्यरीत्येह सामर्थ्यमुपस्थितम् । एकार्थीमा. वपक्षे तु सामर्थ्यस्येहानुवृत्तिः । शब्दाधिकारश्च बोध्यः । एतदर्थ एव चास्मिन्प्रदेशे एतत्सूत्रारम्भः । तथाच "ऋतेन मित्रावरुणौ" इत्येतयोः 'मानशा' इत्यर्थकनाशाथे इत्याख्यातेनान्वयात्परस्परमसामर्थेन परा. अवदावाभावान्न पाष्ठ आधुदात्तः, किन्त्वाष्टमिको निघातः। मित्रावरुजावित्यस्य तु पराङ्गवद्भावाढतावृधाविति न पादादिरतो निहन्यते एव । न च सर्पिःकालकादिसिद्धये "सुसोःसामर्थ्य" (अष्टा सू०८३-४४) इत्यत्र पठिनं "समानाधिकरणमसमर्थवद्भवति" इत्येतदिह प्रवर्धते 'सर्पिपीयते' इत्यादिसिद्धये अधात्वभिहितमिति विशेषित. त्वात् । इह च धात्वमिहितत्वात् । नन्वेवं शुतुद्रिपदमपि निहन्येत पूर्वस्य सरस्वतिपदस्य परागवद्भावेनापादादिस्वादिति चेत् ? न, स. चतेत्यनेन सर्वेषामन्ववेऽपि परस्परमसामर्थ्यात् । उक्तं हि
सम्बोधनपदं यश तक्रियाया विशेषणम् । इति । न च गङ्ग इत्यादीनामेकवचनान्तानां सचतेति बहुवचनान्तेन ‘सामानाधिकरण्याभावात्कथमेकवाक्यता ? तथा च कथं निघातोऽपि ? 'तत्र वार्लिककृता समानवाक्याधिकारस्य कृतत्वादिति वाच्यम् "युग्म.