________________
१५६ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे प्रथमान्हिके
स्यादेतत् , पाक्ये क्लुप्तयाऽवयवशक्त्योपपत्तौ माऽस्तु · शक्त्य न्तरम् । न च विशेषणसम्बन्धापत्तिः 'सविशेषणानां वृत्तिन, वृत्तस्य पा विशषणयोगो न' इति निषधस्य सम्भवादिति चेत् ? सत्यम् ।
बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्रौरवं तस्मादेकार्थीभाव आस्थितः ॥ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् ।
कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ॥ तथाहि, 'धवखदिरौं' इति वृत्त्यैव क्रोडीकृतार्थत्वासकारो न प्रयुज्यते । तथा चित्रग्वादौ यत्पदम् । त्वया तु वचनं कर्त्तव्यम् । निरू. ढलक्षणा तु शक्तितो नातीष भिद्यते, नैयायिकैश्चकारार्थे तदनभ्युपगमाञ्च । अकथितसूत्रे व्युत्पादितरीत्या नामार्थयोरभेदः "प्रत्ययार्थः प्रधानम्" इत्यादिव्युत्पत्तित्यागश्च, 'प्राप्तोदकः' इत्यादौ उदककर्तृकप्रा. प्तिकर्मेत्याद्याभ्युपगमात् । एकार्थीभाव तु लाघवमिति । यद्यपि सि. खान्ते पदं वाक्यं वा शक्तं तथापि प्रक्रियादशायां लाघवादेकार्थाभाव इत्याशयः । यैव हम्माकं प्रक्रिया सा परैः पारमार्थिकतया गृह्यते इति युक्तस्तान् प्रति गौरवोपन्यास इति दिक् । ___ कचिनु सापेक्षत्वेऽपि भाष्यप्रामाण्याद् वृत्तिः । तद्यथा-किमोदनः शालीनाम् । केषां शालीनामोदन इत्यर्थः । सक्त्वाढ कमापणीयानाम् । आपणीयानां सक्तूनामाढकमित्यर्थः । कुतो भवान्पाटलिपुत्रकः । द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः । "रोपधेतोः प्रा. चाम" (अष्टा०सू०४-२-१२३) इति वुन् । तथा नसमासा अपि केचित्सा. धव:-अश्राद्धभोजी ब्राह्मण इति यथा । केचित्तु न साधवः-अकिञ्चित्कु. णिमिति यथा । किञ्चिदप्यकुर्वाणमित्यर्थः ।
अत्रेदमवधेयम् । वाक्ये त्रेधा सामर्थ्यम्-भेदः संसर्गों भेदसंसर्गों चेति । आधे ऽतद्यावृत्तिमात्रस्य शाब्दत्वम् । संसर्गस्वार्थः । द्वितीये विपरीतम । तृतीये. तूभयं शाब्दम् । अलौकिके प्रक्रियावाक्ये तु प्रय. ममुक्तत्रितयान्यतमावगमेऽपि वृत्तिः कल्प्यते । परिनिष्ठिते विशेषणस. म्बन्धाद्यभाषदर्शनात । यथा शत्रादी द्वितीयान्तादिसामानाधिकरण्य दृष्टया लकारे सत्कल्पनेति । अत एव चित्रत्वादेरन्यपदार्थपरतादर्शना. दलौकिके प्रक्रियावाक्येऽपि तत्कल्पना, “अन्यपदार्थ" इत्यादिसौत्रानु. वादेनैव देवताविप्रहवत्तन्सिद्धति दिद। ॥ इति श्रीशन्दकौस्तुमे द्वितीयाध्यायस्य प्रथमे पादे प्रथममान्हिकम् ॥