________________
विधिशेषप्रकरणे कर्मप्रवचनीयसम्शाप्रकरणम्। १५१ नैवं प्रत्यादीनामर्थाः । किन्तर्हि संज्ञायां प्रत्यादीनां विषयत्वेन निर्दिष्टा इत्याहेति । द्वितीया तु कर्मणि । कर्मप्रवचनीयसंज्ञा तूपसर्गत्वनिवृ. त्यर्था । तेन "उपसर्गात्सुनोति" (अष्टा० सू०८-३-६५) इति षत्वं न । परिशब्दयोगे पञ्चमी तु न भवति “पञ्चम्यपाङ्" (अष्टा०स०२-३-१०) इत्यत्र वर्जनार्थेनापेत्यनेन साहचर्यात् ।
अभिरभागे (अष्टा सू०१-४-९१)। भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । वृक्षमभिविद्योतते । साधुर्मातरमभि । वृक्षमभिसिञ्चति । अभागे किम् ? यदत्र ममाभिध्यात्तद्दीयताम् ।
प्रतिः प्रतिनिधिप्रतिदानयोः (अष्टा०सू०१-४-९२) । उक्तसंशः स्यात् । अभिमन्युरर्जुनात् प्रति । तस्य प्रतिनिधिरित्यर्थः । तिलेभ्यः प्रतियच्छति माषान् । "प्रतिनिधिप्रतिदाने च यस्मात" (अष्टा०म०२३-११) इति पञ्चमी। ___ अधिपरी अनर्थको (अष्टा०स०१-४-९३)। उक्तसंझौ स्तः । कुतो. ऽध्यागच्छति । कुतः पर्यागच्छति । इहाधिकार्थविरहादनर्थकत्वमधिपर्योः, धात्वर्थमात्रानुवर्तित्त्वात्तु प्राप्ता गतिसंशा। तद्वाधः संशाफलम्। तेन "गतिर्गतो" (अष्टा०सू८-१-७०) इति निघातो न भवति ।
सुः पूजायाम् (अष्टा०सू०१-४-९४)। सुसिक्तम् । सुस्तुतम् । अनु. पसर्गत्वान्न षः। पूजायां किम् ? सुषिक्तं किन्तवात्र । क्षेपोऽयं, न पूजा। कथं तर्हि सुष्टुतिरिति ? अतिशयमानं विवक्षितं न तु पूजेत्याहुः । पठन्ति च
प्रशंसानुमते पूजा भृशकृछ्रसुखेषु सुः । इति । अतिरतिक्रमणे च (अष्टा०स०१-४-९५) । अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंशः स्यात् । अतिक्रमणमुचितादधिकस्यानुष्ठा. नम् । अतिसिक्तम् । अतिस्तुतम् । बहुतरं समीचीनं वा सिक्तं स्तु. तश्चेत्यर्थः। __ अपिः पदार्थसम्भावनान्ववसर्गगहासमुच्चयेषु (अष्टा०सू०१-४-९६)। एषु द्योत्येवपिरुक्तसंज्ञः । सर्पिषोऽपि स्यात् । प्रार्थनायां लिङ्। तस्या एव विषयभूते भवने कर्तृदोर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्या दित्यनेन सम्बध्यते । अनुपसर्गत्वान्न षः । सर्पिष इति षष्ठी तु अपिश ब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । ग्यमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । कर्मप्रवचनीययुक्ते द्वितीया तु नेह प्रवर्तते, सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । सम्भावनं नाम शक्त्युत्कर्षमाविष्क मत्युकिः । अपिसिओन्मूलसहस्रम् । अपिस्तुया.