________________
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके
तृतीयार्थे (अंष्टा०सु०१-४-१५) । अस्मिन् द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह सम्बद्धेत्यर्थः । " षिञ् बन्धने" ( स्वा०ड०१२४८) अस्मात्कर्तरि कः ।
हीने (अष्टा०सु०१-४-८६) । हीने द्योत्येऽनुः प्राग्वत् । अनु हरि सुराः । हरिप्रतियोगि कापकर्षरूपसम्बन्धवन्त इत्यर्थः । उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावात् ।
१५०
-
उपोऽधिके च (अष्टा०सु०१-४-८७) । अधिके होने च द्योत्ये उपः प्राक्संशः । उपखार्या द्रोणः । खारीतोऽधिको द्रोणोऽस्ति । उभयमस्तीति फलितोऽर्थः । "यस्मादधिकम्" (अष्टा०सु०२-३-९) इति सप्तमी । हीने - उपहार सुराः ।
अपपरी वर्जने (अष्टा०सू०१-४-८८) । एतौ वर्जने द्योत्ये प्राग्वत् । अपविष्णोः परिविष्णोः संसारः । “पञ्चम्यपापरिभिः " ( अष्टा०सु० २-३ - १०) इति पञ्चमी । "परेर्वर्जने" (अष्टा०सू०८-१-५) इति द्विर्वच नम् । तद्धि पञ्चमीसहितेन कर्मप्रवचनीयेन द्योतितेऽपि वर्जने भव. त्येव, उभयोरपि विधानसामर्थ्यात् । वर्जने किम् ? परिषिञ्चति । सर्वत इत्यर्थः । अत्रोपसर्गत्वात्पत्वम् ।
आङ् मर्यादावचने (अष्टा०सु०१-४-८९) । आङ् प्राग्वत् मर्यादाशब्दो यस्मिन्सूत्रे उच्यते तत्रत्यश्चेत् । "आङ्मर्यादाभिविध्योः " (अष्टा० सू०२-१-१३) इत्यत्रोपात्तो व्यर्थ हत्यर्थः । आमुक्तेः संसारः । आबालेभ्यो हरिभक्तिः ।
·
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनत्रः (अष्टा०सू०१-४-९० ) एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे - वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । कञ्चित्प्रकारं प्राप्त इत्थंभूतस्तदाख्याने यथा - साधुर्देवदत्तो मातरं प्रति पर्यनु वा । भागे - यदत्र माम्प्रति स्यात्, परिस्यात, अनुस्यात् । योऽत्र मम भागः स दीयतामित्यर्थः । स्वस्वामिभावो द्वितीयाऽर्थः । वीप्सा व्याप्तुमिच्छा साकल्यप्रतिपि पादयिषेति यावत् । भूतंभूतं प्रति पर्यनु वा प्रभुः । सकलभूतानामि त्यर्थः । न च "इत्थंभूताख्याने" (अष्टा०स०१ - ४ - ९) इत्येव सिद्धम् । इदं तर्ह्यदाहरणं-वृक्षवृक्षं प्रतिसिञ्चति, परिसिञ्चति, अनुसिञ्चति । इह वीप्सा द्विर्वचनेनैव द्योत्यते । परिशब्दस्तु क्रिययैव सम्बध्यते । न चैवन्तस्य कर्मप्रवचनीयत्वं न स्यादिति वाच्यं वीप्साया विषयत्वानपायात् । अत एव वीप्सायां विषयभूतायामिति वृत्तिग्रन्थमवतारयन्हरदत्त आह-पते च लक्षणादयो यथा विभक्तिसमीपादयोऽययार्थाः,