________________
विधिशेषप्रकरणे कर्मप्रवचनीय सञ्ज्ञाप्रकरणम् । १४९
नियमपक्षे तु "कृत्यल्युट :" (अष्टा०सू०३-३-११३) इति बहुलग्रहणेन समर्थनीयं स्यात् । यत्त खलः खित्करणसामर्थ्यादनव्ययस्य प्राक् प्रयोगे निर्णीते सोः परिशेषाद्व्यवधानं सिध्यतीति । तश्चिन्त्यम्, सामर्थ्याद्य वहिते मुमः सम्भवात् कृग्रहणे गति पूर्वस्यापि ग्रहणाच्च ईषच्छब्दस्या गतिसञ्ज्ञकतया 'ईषदाढ्यम्भवः' इत्यत्र खलः खित्वस्योपक्षीणत्वाश्चेति दिक् । धातोः किम् ? प्रकर्तुमैच्छत् प्राचिकीर्षदित्यत्र सनः प्राक् प्रयो गो मा भूत् ।
2
कर्मप्रवचनीयाः (अष्ट( ०सू०१-४-८३) । रीश्वरात्प्रागिदमधिक्रिय ते । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः बाहुलकात्कर्तर्यनयिर् स च भूते । तेन सम्प्रतिक्रियां न द्योतयन्तीति लभ्यते । आहु चक्रियाया द्योतको नायं सम्बन्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ इति । तथाहि, शाकल्यस्य संहितामनुप्रावर्षदित्यत्रानुना न क्रियाविशेषो द्योत्यते । अनुभूयते सुखमित्यादौ यथा । नापि षष्ठ्येव सम्बन्ध उच्यते, द्वितीययैव तस्योक्तत्वात् । नापि प्रादेशं विपरिलिखति विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभ तिप्रसङ्गात् । किन्तु संहितासम्बन्धिवर्षणमिति द्वितीयावगतः सम्बन्धो लक्ष्यलक्षणभावरूप एवेत्यवगमात्सम्बन्ध एवानुना विशेषऽवस्थाप्यते । क्वचित क्रियागतविशेषद्योतकेऽपीयं सञ्ज्ञा वचनात्प्रवर्तते । "सुः पूजायाम्” (अष्टा०सू०१ -४ -९४) " अतिरतिक्रमेण च" (अष्टा०सू०१-४९५) इति यथा ।
अनुर्लक्षणे (अष्टा०सू०१-४-८४) । लक्षणे द्योत्येऽनुः कर्मप्रवचनीयस• ऋञ्ज्ञः स्यात् । "लक्षणेत्थम्भूत" (अष्टा०सू०१-४-९०) इत्यादिना सिद्धे तौ तृतीयां बाधितुमिदं सूत्रम् । तथाहि, लक्षणे कर्मप्रवचनीय सञ्ज्ञा. या अवकाशः - यो न हेतुः, 'वृक्षमनुविद्योतते विद्युत्' इति । हेतुवृतीयाया अवकाशः - 'धनेन कुलम्' इति । 'संहितामनुप्रावर्षत्' इत्यत्र तु हेतुभूतसंहितोपलक्षितं वर्षणमित्यर्थाद्धेतुभूते लक्षणे परत्वातृतीया स्यात् । पुनः सञ्ज्ञाविधानसामर्थ्यात्तुं द्वितीयैव भवति । आह च हेतुहेतुमतोर्योगपरिच्छेदे ऽनुना कृते ।
-
आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ इति ।
न च "वृतीयायें" (अष्टा०सू०१-४-८५) इति सूत्रेण गतार्थता श ह्णः । तस्य पुरस्तादपचादन्यायेन “सहयुके प्रधाने” (अटा०सू०२-३१९) इत्येतन्मात्रबाधकत्वात् ।