SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ - शब्दकौस्तुभप्रथमाध्याय चतुर्थपादे चतुर्थान्दिके सने सन्तपने । प्रादुस् नमस् आविस् । आकृतिगणोऽयम् । अनत्याधान उरसिमनसी (अष्टा०सु०१-४-७५ ) । एतौ निपातौ कृञि वा गतिसञ्ज्ञौ स्तः । उरसिकृत्य । उरसिकृत्वा | अभ्युपगम्येत्यर्थः । मनसिकृत्य | मनसिकृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषः । चत्र न । उरसिकृत्वा पाणि शेते । मध्ये पदे निवचने च (अष्टा०सु०१-४-७६) । एते त्रयः कृषि गति सना वा स्युरनत्याधाने । मध्येकृत्य । मध्येकृत्वा । पदेकृत्य । पदेकृ त्वा । पदन्तावेतौ निपातौ । निवचनं वचनाभावः । अस्याविशेषेण एदन्तता निपात्यते न तु सञ्ज्ञासन्नियोगेन व्याख्यानात् । निवचनेकृत्य | निवचने कृत्वा । वाचं नियम्येत्यर्थः । अनत्याधाने किम् ? हस्तिनः पदे कृत्वा शिरः शेते । नित्यं हस्ते पाणावुपयमने (अष्टा०सू०१-४-७७) । एतौ निपातौ कृत्रि नित्यं गतिसब्झौ स्त उपयमने । दारकर्मणीत्येके । स्वीकारमात्र इत्यन्ये । हस्तेकृत्य पाणौकृत्य कन्यां महास्त्राणि वा । उपयमने किम् १ हस्तेकृत्वा सुवर्णे गतो भृत्यः । प्राध्वम्बन्धने (अष्टा०सु०१-४-७८ ) । प्राध्वमिति चादिषु पाठान्मान्तमव्ययमानुकूल्ये वर्तते । तत्कृञि नित्यं गतिसञ्ज्ञं स्याद्बन्धन हेतुकं चेदानुकूल्यम् । प्राध्वं कृत्य । बन्धने किम् ? प्राध्यंकृत्वा प्रार्थनादिनानुफूलं कृत्वेत्यर्थः । जीविकोपनिषदावोपम्ये ( अष्टा०सु०१-४-७९ ) । कृत्रि नित्यं गतिसयौ स्तः । जीवयतीति जीविका जीवनोपायः । जीविकामित्र कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । गतिसमासस्य नित्यत्वेऽपि स्वार्थमात्रनिष्ठत्वादगतिना विग्रहः । अत एव तंत्र वशब्दप्रयोगः । औपम्ये किम् ? जीविकां कृत्वा । ते प्राग्धातोः (अष्टा०सू०१-४-८० ) । ते गतिसञ्या धातोः प्रागेव प्रयोज्याः । छन्दसि परेपि (अष्टा०सू०१-४-८१) । व्यवहिताश्च (अष्टा०स्०१-४-८२) । स्पष्टम् । हरिभ्यां याह्योक आ । 'आमन्दैरिन्द्र हरिभिर्याहि । इह सम्वानियमपक्षोऽपि माध्ये स्थितः, ते इत्यनेन प्रादीनुपनिषत्पर्यन्तात् स्वरूपेण परामृश्य धातोः प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया सम्झाविधानात् । अस्मिन पक्षे "छन्दसि परेऽपि" "व्यवहिताश्च" इति सूत्रद्वयम् अनितिपरग्रहणं च च कर्त्तव्यमिति स्थितम् । सुकटङ्कराणीति माध्यं च सङ्गच्छते । प्रयोग
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy