________________
१४६ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके____ अनुकरणञ्चानिति परम् (अष्टा०सू०१-४-६२) । गतिः स्याक्रियायोगे । खाटकृत्य । अनितिपरं किम् ? खाडिति कृत्वा निरष्ठीवत् । सति हि गतित्वे प्रयोगनियमपक्षे धातोः प्राक् प्रयोगः स्यात् । अनुकरणत्व. जात्याक्रान्तस्येतिशब्दे परेऽयं निषेधः । तेन 'श्रौषड्वौषडितिकृत्वा निरष्ठीवत्' इत्यत्र श्रौषट्शब्दस्यापि निषेधः। संज्ञानियमपक्षे तु आन. तिपरग्रहणं न कर्तव्यमिति, परस्परसंज्ञाप्राप्तेरेवाभावात् ।
आदरानादरयोः सदसती (अष्टासु०१-४-६३)। क्रमाद् गतिसंशे स्तः। सत्कृत्य । असत्कृत्य । प्रीतिपूर्विका प्रत्युत्थानादिविषया स्वरा ऽऽदरः । अवज्ञया प्रत्युत्थानादावुपेक्षा त्वनादरः । एतयोः किम् ? स स्कृत्वा । असत्कृत्वा । शोभनमशोभनं च कृत्वेत्यर्थः ।
भूषणेऽलम् (अष्टा सू०१-४-६४) । गतिसंङ्गं स्यात् । अलंकृत्य । भूषणे किम् ? अलंकृत्वौदनं गतः। पर्याप्तमित्यर्थः । "अनुकरणम्" (अष्टा०सू०१-४.६२)इत्यादयस्त्रयो योगाःस्वभावात्कृविषया इति माधवः।
अन्तरपरिग्रहे (अष्टा सू०१-४-६५)। स्पष्टम् । अन्तर्हत्य । मध्ये हत्त्वेत्यर्थः । अपरिग्रहे किम् ? अन्तहत्वा मूषिका श्येनो गतः। परिगृह्य गत इत्यर्थः।
अत्रेदमवधेयम् । हत्वागमनं द्विधा । हतं त्यक्त्वा परिगृह्य चेति । आद्यमुदाहरणम् । द्वितीयं प्रत्युदाहरणम् । अपरिग्रहे इति च प्रयोगोपा. धिन तु वाच्यकोटिनिविष्टमिति । ___ कणेमनसी श्रद्धाप्रतीघाते (अष्टा०सू०१-४-६६)। गती स्तः । कणे हत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातो. भिलाषातिशये वर्तते । मनःशब्दोऽप्येवम् । अतिशयेनाभिलप्या तन्नि कृत्तिपर्यन्तं पिबतीत्यर्थः। ततश्च श्रद्धाया अपगमात्तत्प्रतीघातो धातुग तिसमुदायगम्यः । श्रद्धाप्रतीघाते किम ? कणेहत्वा गतः। मनोहत्वा । सूक्ष्मतण्डुलावयवः कणस्तस्मिन् हत्वेत्यर्थः । मनःशब्दस्तु चेतसि ।
पुरोऽव्ययम् (अष्टा सू०१-४-६७) । "पूर्वाधरावराणाम" इति व्युत्पादितोऽसिप्रत्ययान्तोऽव्ययं तथाभूतः पुरःशब्दो गतिसंज्ञः स्यात । पुरस्कृत्य । “नमस्पुरसोः" (अष्टा सु०८-३-४०) इति सत्वम् । अव्ययं किम् ? पूः पुरौ पुरः कृत्वा ।
अस्तश्च (अष्टा०सू०१-४-६८) । अस्तमिति मान्तमव्ययं गतिसंवं स्यात् । अस्तङ्गत्य । अव्ययमित्येव । अस्तं काण्डम् । क्षिप्तमित्यर्थः ।
अच्छगत्यर्थवदेषु (अष्टा००१-४-६९) । अव्ययमित्येव । अच्छ. गत्य । अच्छोद्य । अभिगत्य । अभिमुखमुक्त्वा चेत्यर्थः । अव्ययं किम् ?