________________
विधिशेषप्रकरणे गतिसज्ञाप्रकरणम् ।
१४३
स्यात्। न च "उपसर्गाश्चाभिवर्जम्” (फि०सू०८१) इति फिट्सूत्रादोषता. दवस्थ्यं शङ्कयम् "निपाता आधुदात्ताः” (फिसू०८०) इत्येव सिद्धेऽभेः प्रतिषेधमात्रार्थ तत्सूत्रारम्भादिति हरदत्तादयः । अत एव नाभिरित्येव मुन्यताम् । मास्तु वा तदपि, एवादिषु अभेः सुपठत्वादित्यवोचाम । एवञ्च "तपर्वमरुभ्याम्" इति मरुतशब्दव्युत्पादने उपायान्तरं बोध्यम् । तत्र च तपः पित्वमेव सम्यक् । तन्निति नित्वपाठस्तु काचित्कः प्रामादिकः । अन्यथा मरुत्तशब्दस्यायुदात्ततापत्तौ प्रकृतसूत्रस्थकैयटादिवि. रोधापत्तेः । मत्वर्थीयप्रकरणे तनो नित्वं मरुत्तशब्दस्यायुदात्ततां चाव. लम्ब्य प्रवृत्तो हरदत्तग्रन्थस्तु चिन्त्यः । “पर्वतश्चिन्महि वृद्धो विभाषा" इत्यादौ पठ्यमानं पर्वतशब्दस्यायुदात्तत्वं तु द्वेधापि सिध्यति । “नब्वि षयस्यानिसन्तस्य" (फि०सू०२६) इति पर्वतशब्दस्यायुदात्तत्वात् ।
श्रच्छब्दस्याड्विधावुपसङ्ख्यानम् ॥ श्रद्धा। भिदादिपाठात्प्रज्ञाश्रद्धतिीनपातनाद्वा सिद्धम् । __ अन्तःशब्दस्याङ्किविधिणत्वेषूपसङ्ख्यानम् ॥ एतच "अन्तरपरिग्रहे" (अष्टा०९०१-४-६५) इत्यत्र भाष्ये स्थितम् । अन्तर्धा । अन्तर्द्धिः । अन्तहण्यात् । "हन्तेरत्पूर्वस्य' (अष्टा सु०८-४-२२) इति णत्वम् । एव. श् “अन्तरदेशे' (अष्टा सू०८-४-२४) इति न कर्तव्यम् । देशे तु क्षुभ्ना. दित्वाण्णत्वाभावः । अयनं चेत्यपि न कर्तव्यं "कृत्यचः' (अष्टासु०८४-२९) इति सिद्धेः । देशे तु क्षुम्नादिना बोध्येति कैयटः। देशे निषे. धार्थ सूत्रद्वयमिति तु हरदत्तः । पक्षद्वयेऽपि 'अन्तर्णयति' 'अन्तर्भवाणि' इत्यादी यथायथं णत्वं बोध्यम् ।
सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु ॥ सुलभं । दुर्लभम् । "उपसर्गात्खल्योः " (अष्टा सू०७-१-६०) इति नुम् । न एतच्च प्रयो. जनमापाततः "नसुदुभ्यो केवलाभ्याम्" (अष्टासू०७-१--६८) इति सू. त्रस्यावश्यारभ्यत्वात् । अन्यथा 'अतिसुलभम्' इत्यत्र नुम् न स्यात् । तत्व-सुदत्तम् । “अच उपसर्गात्" (अष्टा०स०७-४-४७) इति तत्वं मा भूत् । षत्वं-दुःस्थितिः। प्रक्रियाजालदुःस्थम् । सुसिक्तम् । सुस्तु तम्। "सुःपूजायाम् (अष्टा०म०१-४-९४) इति तु कर्तव्यमेव पूजायाभिति विशेषणार्थम। तेन'सुषिक्तं किं तवा' इत्यादौ षत्वं भवत्येव । कथं तर्हि
फलवद्भावनोदभूतकथम्भावतिरोहिताः ।।
नैवाङ्गानां कथं भावाः प्रादुण्यन्ति कथं च न ॥ इति ? सत्यम् , नेदमुपसर्गत्वप्रयुक्तं किन्तु "उपसर्गप्रादुर्ध्याम्' (अष्टा० सू०८-३-८७) इत्यत्र प्रादुसः पृथग्ग्रहणप्रयुक्तम् । एतेन 'प्रादुष्यन्ति'