________________
१४० शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिकेअन्यथा रीश्वरादिति पञ्चम्यैव दिक्शब्दापाकिं तेन ? न च परश ब्दाक्षेपप्रसङ्गः । “चादयोऽसत्त्वे" (अष्टा०सू१-४-५७) "प्रादयः" (अष्टा० सु०१-४-५८) इत्येतयोर्विधेययो भेनानन्वयापत्तेः । रेफविशष्टग्रहणं किम् ? "ईश्वरे तोसुन्कसुनौ" (अष्टा सू०३-४-२३) इत्यस्य व्याप्तिन्या. येनावधित्वं मा भूत् । वस्तुतस्तु मास्तु रेफः प्रत्यासत्याऽभिमतसिद्धेः अव्ययीभावस्याव्ययसज्ञारम्भाञ्च । न चासो समासेऽप्यव्ययीभाव एवे. ति नियमार्थ स्यादिति वाच्यम्, गौरवग्रस्तं व्याप्तिन्यायमाश्रित्य निः यमार्थत्ववर्णनापेक्षया प्रत्यासत्तेर्विध्यर्थतायाश्च न्याय्यत्वात् । अत एव "नलोक" (अष्टा०स०२-३-६९) इति सूत्रे अव्ययात्पृथक् लोकादीनां ग्रहणमप्युपपद्यते इति दिक् ।
चादयोऽसत्त्वे (अष्टा सू०१-४-५७) । चादयो निपातसज्ञाः स्युः न तु द्रव्ये । निपातत्वादव्ययत्वम् । च वा इत्यादि
वस्तपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥ लिङ्गसंख्यान्वयि द्रव्यमिति वा । असत्त्वे किम् ? पशुना यजेत, पशु. शब्दश्वादिः । 'चः समुच्चये' इत्यपि प्रत्युदाहरणम् । न चात्र "प्रकृति. बदनुकरणम्" (प०भा०३६) इत्यतिदेशात् निपातत्वं दुर्वारमिति वाच्यम्, अतिदेशस्यानित्यतायाः ऋलसूत्रे एवोपपादितत्वात् । प्रसज्यप्रतिषेधः किम् ? वातीति वाः, विप्रातीति विप्रः । इह किया. विशिष्टद्रव्यवाचकतया क्रियायाश्चासत्त्वरूपत्वान्निपातता स्यात् । ततश्च वेप्रशब्दस्याप्यव्ययसमा स्यात् . "प्रयोजनं सर्वनामाव्ययसना. याम्" (म०भा०) इत्युकत्वात् ।
अथ चादयः-ववाह अह एव एवं नूनं शश्वत् युगपत् भूयस कृपत् प्रश्नवितर्कप्रशंसास्वयम् । एवं सुपदपि । कुविदिति भूयोऽर्थे योगप्रशंसास्तिभावेषु च । नेदिति शङ्कायान् । “नेजिमायन्तो नरकं पताम" | "नेदेवलापुन जन्नदेवाः" इत्यादौ तु न इदिति पदद्वयं पठ्यते । तस्मान्निपातसमुदायोऽयं बोध्यः "निपातैर्यद्यदि'' (अष्टा०सु. ८-१-३०) इति निघातनिषेधः । प्रतिषेधविचारसमुच्चयेवयमिति तु शाकटायनः । चेत् । चण् । अयं चेदर्थे णित् , संमुखयादौ त्वननुब.
धः । इदं च "निपातैर्यद्यदि" (अष्टा०सू०८-१-३०) इत्यत्र स्फुटीम विष्यति । कच्चित् । यत्र । नह निश्चितनिषेधे । हन्त हर्षेऽनुकम्पाय च । माकिः माकीम् एतौ निधे । माकिर्नेशन्माकी रिषन्माकी संशा रिके वटेत् किस्सम्भावितनिषेधेन किरिन्द्रत्वदुत्तरः । नकिरवायथा.