________________
१३८
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
हिंसार्थस्येति किम् ? भक्षयन्ति बलीवः सस्यम् । भक्षयति बलीव. र्दान् सस्यम् । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या, तस्या मवस्थायान्तेषां चेतनत्वाभ्युपगमात् । शब्दः कर्मकारकं येषान्ते शब्द. कर्माणः, न विह "कर्तरि कर्मव्यतिहारे" ( अष्टा सू०१-३-१४ ) इत्यत्रेव कर्मशब्दः क्रियापरः, गतिबुद्धिप्रत्यवसानशब्दाति वक्तव्ये. ऽर्थशब्दात्कर्मशब्दस्य पृथगुपादानात् अध्याययति पाठयति माणवकं वेदम् । __ जल्पतिप्रभृतीनामुपसङ्ख्यानम् ॥जल्पयति विलापयति आभाषयति पुत्रं देवदत्तः। -दृशेश्वोपसङ्ख्यानम् ॥ दर्शयति हरि भक्तान् । यद्यपि शेर्शानसा. मान्यपरत्वे बुध्यर्थत्वादेव सिद्धं तथापि ज्ञानविशेषार्थतायां न सिध्य. तीत्युपसङ्ख्यानमारब्धम् । 'श्रावयति श्लोकं देवदत्तम्' इति तु शब्द. कर्मत्वात्सिद्धम् । शब्दक्रियाणामिति व्याख्याने तु शृणोतेरुपसङ्ख्येयं स्यात् । व्हयतिक्रन्दत्योश्च प्रतिषेध्यं स्यात् । व्हाययति क्रन्दयति वा देवदत्तेन । दृशेस्तूभयथाप्युपसङ्ख्येयं स्यात् । शब्दायतेश्चोभयथा प्रति. षेध्यम् । अकर्मकत्वादपि ह्यत्र प्रसङ्गः । शब्दलक्षणस्य कर्मणोन्तर्भावात् कर्मान्तरायोगाच्च । शब्दाययति देवदत्तेन । अकर्मकग्रहणेन तु येषां कालादिभिन्नं कर्म न सम्भवति ते गृह्यन्ते, न त्वविवक्षितकर्माणोऽपि । तेन 'मासमासयति देवदत्तम्' इत्यादी कर्मत्वं सिद्धम् । 'देवः दत्तेन पाचयति' इत्यादौ च न भवति । गत्यकर्मकेति सूत्रेऽप्येवम् । अत एवाविवक्षितकर्मकेभ्यः पचिददातिप्रभृतिभ्यः कर्तरि को न । अ. न्यथा 'पक्ववान् 'दत्तवान्' इत्यर्थे 'पक्वः' 'दत्तः' इति स्यात् । "ल: कर्मणि" (अष्टासू०३-४-६९) इति सूत्रे तु अविवक्षितकर्मणामसम्भव. कर्मणां वा ग्रहणम् । अत एवाविवक्षितकर्मणां न भावे लादय इतीह सूत्रे वदतो "णेरणौ" (अष्टा सू०१-३-६७) इत्यत्र तु 'नेह पच्यते' इति भावे लकार इति अवतो हरदत्तस्य मतभेदपरत्वान्न पूर्वापरविरोध इति दिक् ।
हकोरन्यतरस्याम् (अष्टासु०१-४-५३) । हाच का ऐति विग्रहः । हुश्च क्रुश्चेति वा । अनयोरणौ कर्ता गौ वा कर्म स्यात् । नवेतिवि. भाषासूत्र उभयत्रविभाषास्विदं वार्तिककृता पठितम् । तथाहि, 'अभ्य. वहारयति माणवकमोदनं माणवकेन वा' इत्यत्र प्रत्यवसानार्थत्वात्प्राते 'विकुर्वते छात्राः, विकारयति छात्रान् छात्रैर्वा' इत्यत्राकर्मकत्वात्प्राप्ते इतरत्र स्वप्राप्त विभाषेयम् ।