________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
लक्ष्यानुरोधेन व्यवस्थेति सिद्धान्तात् । उक्तञ्च हरिणा
शक्तिप्रमाणसंख्यादेव्यधर्माद्विशिष्यते क्रियासु कालयोगोऽतः प्राग्योगो द्रव्यकर्मणा ॥ इति ॥ अतस्तैः कर्मभिर्धातुर्युक्तो द्रव्यैरकर्मकः।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ इति च । एतेन
"सस्तेमाघमघाभिधानि यमुना गङ्गौघसने यया" इति श्रीहर्षप्रयोगो व्याख्यातः।
गतिबुद्धिपत्यवसानार्थशब्दकमाकर्मकाणामाण कर्ता स गो (अष्टा० सू०१-४-५२) । गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णो कर्म स्यात् । नियमार्थमिदम्-णिजथैनाप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेवेति । तेन 'पाचयति देवदत्तो यज्ञदत्तेन' इत्यत्र प्रयोज्ये पूर्वप्रवृत्तकर्तृसज्ञाया एव निरपवादत्वेनावस्थानात्तृतीया सिध्यति । आह च
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मताङ्गतः।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ इति । कर्तुः स्वधर्मेण तृतीययेत्यर्थः । 'गमयति माणवकं ग्राम' ग्रामकर्मक यद्गमनं तदनुकूलव्यापाराश्रय इत्यर्थः।
नीवह्योः प्रतिषेधो वक्तव्यः ॥ यद्यप्येतयोः प्रापणमर्थो न तु गति. स्तथापि विशेषणतया गतिरपि वाच्यकोटिनिविष्टेत्येतावन्माण प्राप्ति मत्वा प्रतिषेध उक्तः। नाययति वाहयति वा भारं देवदत्तेन । वहेरनि. यन्तृकर्तृकस्यैव प्रतिषेधः ॥ नियन्तृकर्तृकस्य प्रयोज्यः कर्मेति वक्तव्य. मिति फलितोऽर्थः। वहन्ति वाहाः वाहयति वाहान् रथिनं सुतः । "या प्रापणे" (अ०प०१०४९) इत्यत्र तु गतिरेव प्रापणशब्दार्थः, याति गच्छतीत्येकार्थप्रतीतेः । तेन 'कालं पाचयति' इत्यादौ प्रयोज्य. स्य कर्मता बोध्या । बुध्यर्थग्रहणेन शानसामान्यवाचिन एव गृह्यन्ते न तु तद्विशेषवाचिनः स्मरत्यादयः । अत एव श्रुशोरुपसङ्ख्यानं करि. ध्यते । बोधयति माणवकं धर्मम् । प्रत्यवसानं भक्षणम् । भोजयति आ. शयति माणवकमोदनम् ।
आदिखाद्योः प्रतिषेधो वक्तव्यः ॥ आदयति खादयत्यन्नं बटुना ।
भक्षरहिंसार्थस्य प्रतिषेधो वक्तव्यः ॥ हेतुमण्णिजन्ते विधिरिति प्रतिषेधोऽप्यणावित्ययं सन्निधानात्तद्विषयः । तेन चुरादिणिजन्तेऽपि भक्षयती प्राप्तिसत्त्वात्प्रतिषेध उपसङ्ख्यातः । भक्षयत्यन्नं बटुना। अ.